________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | वन्नायतौ नः किं । भावि प्रसद्य तद || १४ || सोऽपि प्रोवाच युष्माकं । का चिंता तमसस्ततेः ॥ द्वाविंशतितमो यत्रा -- - ईन्ने मिति जानुवत् ।। १५ ।। एतौ मुशलगोविंदौ । जरासंध निहत्य च चरित्रं ॥ बलदेववासुदेवौ । त्रिखंडेशौ भविष्यतः || १६ || जरतार्थाधिपावेता - वतिख्यातार्धचक्रिणौ ॥ १३ सुपर्ववासितार - वत्यां राज्यं करिष्यतः || १७ || प्रतिमुक्तमुखादेवं । श्रुत्वा संतुष्टमानसः ॥ वि ससर्ज मुनिं नत्वा । श्रीनेमिनगवत्पिता ॥ १८ ॥ सर्वेष्वपि जश्तेषु । सर्वेष्वैश्वतेषु च । तुल्यत्वेऽपि विशिष्टं य-तीर्थशत्रुंजय स्थितेः ॥ ११ ॥ नरतेऽत्रापि षट्खमा । वैताढ्यखंडितास्त्रयः ॥ त त्रापि बदवो देशा । यार्यानार्य प्रदतः ॥ २० ॥ जननेन जिनानां च । ते सार्धपंचविंशतिः ॥ वार्याः स्युरपरेऽनार्या - स्तद्विपरीतलक्षणः ॥ २१ ॥ श्रार्यदेशेऽप्यतीवार्यः । सुराष्ट्रादेश उत्तमः ॥ न दुर्जिदा दिदुःखानि । यत्र लोकः सुखी सदा || २२ || पयोध्यानगरीतश्च । यत्रैव समवासरतु ॥ नवनवतिपूर्वाणि । वृषनः प्रथमः प्रभुः || २३ || सर्वज्ञाः समवासा - स्त्रयोविंशतिरादरात ॥ यत्र तीर्थे च धर्मस्य । वृद्धये नेमिनं विना ॥ २४ ॥ अनंताः पुंरुरीकाद्याः । साधवः सममानसाः ॥ यत्र सिद्धिपदं प्रापु - स्तिर्यचोऽपि दिवं गताः || २५ || सच्चतुर्विंशतावस्यां । यन्माहात्म्यं निश
1
For Private and Personal Use Only