________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रटन म्य च ।। जनितः प्रथमोहारो । यात्रापि भरतेन तु ॥ २६ ॥ इंऽस्य पुरतः ख्यातः । स सीमंधर- । चरित्र शंभुना ॥ तीर्थ शत्रुजयो यत्र । घोरपापविनाशकः ॥ २७ ॥ यतिमुक्तोक्तविश्वासा-दतिमुक्तभ
यः सुखैः ॥ समुद्रविजयो राजा । सुराष्दाराष्ट्मापतत ॥ २० ॥ दशनिः कुलकं ॥ श्रीशत्रुजयती. यस्य । द्वितीयं शिखरं महत् ॥ यत्रास्ति गिरिनाराख्यं । सर्वसिधिनिबंधनं ॥ २५ ॥ अनुक्ता का मिनी जुक्ता । यो रूपवती सती ॥ पालनं ब्रह्मचर्यस्य । यत्र तत्रातिदुष्करं ।। ३० ॥ तीव झा. नवान्नेमि-विचार्य निजमानसे ॥ थारुरोहोज्जयंताडि-यंत्र पर्वतषणं ॥ ३१ ॥ प्रतिश्रुतो मयैवायं । स्वीकृतं पालयेद्बुधः । तत्रैवेतीव चक्रेऽईत् । त्रीणि कल्याणकानि सः ॥ ३ ॥ नज्ज यंताचलात्तस्मा-प्रतीच्युत्तरभागके ॥ यादवा हादशकुल-कोट्यः वशिषिराण्यधुः ॥ ३३ ॥ स. सभामा हरेः कांता । तत्र दो सुषुर्वेगजौ ॥ भानुभामरसंझाको । नानुनिर्भानुजासुरौ ॥ ३४ ॥ दिवसे क्रोष्टुकिप्रोक्ते । स्नानं विधाय माधवः ॥ संप्रसादयितुं देव-मर्चयामास वारिधिं ॥ ३५ ॥ स्थित्वैकन पदे तत्र । पवित्रे पुरुषोत्तमः ॥ उपवासत्रयं चक्रे । न सिधिहि तपोविना ॥३६ ॥ अ. | धिष्टाता समुद्रस्य । लवणास्यस्य निर्जरः ।। धाराधितो मुकुंदेनो-पवासत्रितयेन तु ।। ३६ ॥ तृ ।
For Private and Personal Use Only