________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन
चरित्र
७५
तीयायां त्रियामाया-मष्टमस्य प्रनावतः ॥ पासनदोभनाजस। प्रसन्नोऽनिमिषोऽनवत ॥ ३७ ॥ । पांचजन्यं सुघोषं च । रत्नदाम मनोहरं ॥ दिव्यांशुकं ददौ देवो । वासुदेवाय तुष्टितः ॥ ३० ॥ नंष्ट्वैतस्य मनुष्यस्या–वष्टंनः शरणार्थिनः ।। महते सुकृताय स्या-दितीवोवाच सोंजसा ॥ ३५ ॥ ध्यातः कथं स्मृतश्चाहं । गोविंद वद कारणं ॥ सुस्थितो नामतो नाकी । किं ते कृत्यं करोम्यहं ॥ ॥ ४०॥ तद्दाक्यात्स्नेहलात्सद्यः । प्रीतोऽवादीऊनार्दनः ॥ या दत्ता पूर्व विष्णानां । वासाय द्वारिका पुरी ॥ ४१ ॥ सांप्रतं तदन्नावेना-बादिताब्धिजलैस्त्वया ॥ प्रदेहि प्रकटीकृत्य । तदासाय ममापि तां ॥ ४२ ॥ मिति प्रतिपन्नोऽपि । सोऽवक्पृनामि वत्रिणं ॥ स्वस्वामिवचसा कृत्यं । संपूर्णफलदायि हि ॥ ४३ ॥ कृष्णेन वरमित्युक्तः । स देवः शक्रसन्निधौ ॥ गत्वा च विनयादृचे। विनयो हि महाफलः ॥ ४ ॥ मथुरात हायातः । प्रभोऽस्ति नवमो हरिः ॥ मत्पार्श्वे याचते दार-वती वासाय वासव ॥ ४५ ॥ ततः श्रीदस्य दत्ताझा । हरिणा त्वं प्रदेहि तां ॥ इत्याज्ञां प्राप्य संतुष्टो| उजवदैश्रमणो भृशं ।। ४६ ॥ एकं तु विष्णुवासाय । दानमन्यदिभोवेचः ॥ इति रत्नमयों चके । नगरी तां सितोदरः ॥ ४ ॥ द्वादशयोजनायामा । नवयोजनविस्तरा ॥ कृता स्वशक्तितस्तेन । शो.
For Private and Personal Use Only