________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न
चरित्रं
जोऽपि जगौ भ्रात - श्वेत्पापं न ग्रहीष्यसि ॥ यहं कथं ग्रहीष्यामि । पापं तदुद्घातजं ननु ॥ ६३ ॥ एवं विवदमानौता - वाकृष्य धन्व संस्थितौ ।। विचारणां प्रकुर्वतौ । शास्त्राध्ययनयोगतः ॥ ६४ ॥ शास्त्राभ्यासकरो मर्त्यो | विपक्षोऽपि वरो वि ।। दितकर्ता परं नूनं । माभून्मूर्खो जनः कचित ॥ २३३ | || ६ || प्रविधाय ततः प्रोच्चै - विचारणां परस्परं । यागत्य मुनिपार्श्वे तौ । युगपद्वंतुमुद्यतौ ॥ ।। ६६ || तावूर्ध्वकृत्य कोदंमं । समारोप्य च मार्गणं ॥ प्रतिवेन मुनिं हंतु - कामो यावदधावतां || ६ || तावत्तत्पुण्ययोगेन | रक्षां कर्तुमिवोद्यतः ॥ क्षेत्रपालः समायातः । पुण्ये रक्षा ह्यचिंतिता ॥ ६८ ॥ तत्र तेन समेतेन । ददृशाते दृशा भृशं । समुद्घाटितखौ स - शरौ इष्टाशयौ हिजो || ६ || तौ समालोक्य यकोऽपि । वव क्रोधपूरितः ॥ यादृशो दृश्यते प्रायः । स्वनावोऽपि हि तादृशः ॥ ७० ॥ विचारः कोपयोगेऽपि । तद्गुणागुणयोः कृतः ॥ मुनिर्वैरविमुक्तोऽयं । बवैरावि|| ११ || सूक्ष्मस्य वादरस्यापि । रागद्वेषकृतोऽप्ययं ॥ समस्तस्यापि जीवस्या - भयदानप्र दायकः || १२ || लघूनामप्यसत्यानां । वचसां महतामपि । प्रौढेऽपि कारणे जाते । वदेदेष क दापि न || १३ || सच्चित्तं वा ह्यचित्तं वा । प्रनृतमथवा तनु । प्रदत्तं नैष गृह्णाति । निजाचार
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only