________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न। तदवग्रहं । क्षेत्रपालांतिके तेन । स्थितं ध्यानकचेतसा ॥ ११ ॥ तावत्तत्र समायातौ । दुष्टौ तौ वा. नहीडवांगजौ ॥ निरीदयैका किन ध्यान-लीनं तौ तोषमापतुः ।। ५२ ॥ वल्लनं पुरुषं वीदयै-काकि
नं वैरिणं पुनः ॥ तन्मानसा हि मोदंते । निजकृत्यविधित्सया ॥ १३ ॥ ततोऽमुं मारयित्वायो । दुरात्मानं तपोधनं ॥ वैरमावां ग्रहीष्यावः । पौरलोकापमानजं ॥ ५४॥ एतदेव वरं जातं । यदयं दृग्पथेऽनवत् ॥ दृग्पथेऽयं यदा जातो । तदार्थसिधिरावयोः ॥ ५५ ॥ श्रावयोर्वर्तते वैर-मेतेनैव दुरात्मना । प्रथमं मारणीयोऽयं । ततो वैरजिघृदाया ॥ १६ ॥ विचार्येति निजे भाले । भृकुटि ज्यां च धन्वनि । यारोप्य प्रोचतुर्तुष्टा-ध्यवसायौ दिजात्मजौ ।। ५७ ॥ रे पापिष्ट मनोधृष्ट । विशि. टाचारवर्जितः ॥ यः पौराणां पुरो वादे । मनुः कृतोऽस्ति तं स्मर ॥ १७ ॥ सत्यकिानलीनत्वान जल्पति मनागपि ॥ तदावितकोपो ता-वूचतुश्च विजांगजौ ॥ ५५ ॥ मौनं कृत्वा स्थितोऽ. सि त्व-मेकाकित्वेन रे शठ । माननंग च कृत्वा नौ । मौनं वा सर्वसाधनं ।। ६० ॥ नदित्वे. ति कनिष्टश्च । ज्येष्टं जगाद बांधवं ॥ वृहत्वात्प्रथमं देहि । प्रहारं त्वं सहोदर ॥ ६१ ॥ सोऽप्याद पूर्वमेवामुं । न हनिष्यामि सर्वथा ॥ यतिहत्यानवं घोरं । पापं शास्त्रेऽस्ति नाषितं ।। ६२ ॥ अनुः ।
For Private and Personal Use Only