________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न दर्पय ॥ ३५ ॥ शिरो धुन्वन गुरुः प्राह । वत्सैतान्यां समं त्वया ॥ यो विवादः कृतस्तीव-स्तरं
न विनिर्मितं ॥ ४० ॥ वर्तते पापिनावेतौ । दुरात्मानौ उराशयौ । यतिघात विधाने हि । निर्दय.
यत्वसमन्वितौ ॥ ४१ ॥ निर्सितौ पितृन्यां च । रात्रावस्यां समेत्य तौ ॥ मरणांतमुपसर्ग च । २३१ | साधूनां प्रविधास्यतः ॥ ४॥ गुरुवाक्यप्रतीति हि । संदधानः स्वमानसे ॥ साधूपसर्गतो जीतो।
जजल्प सत्य किर्वती ॥ ४३ ।। मुनीनामुपसर्गश्वे-ज्जायते मयि सत्यपि ॥ दाणभंगुरशीलेन । तदा किं जीवितेन मे ॥ ४४ ॥ किंतु कश्चिदुपायोऽस्ति । दुष्टान्यां प्रविनिर्मितः ॥ नपसर्गः किले. तान्यां । येन न स्यात्तपस्विनां ॥ ४५ ॥ गुरुजगाद श्रुत्वेति । यत्र वादः कृतस्त्वया ॥ गन खडमना वत्स । प्रदोषे तत्र कानने ॥ ४६॥ वर्तते क्षेत्रपालः स-प्रत्ययस्तदधिष्टितः ॥ तत्पार्श्वे मा. यित्वाझा । स्थेयं ध्यानस्त्वया निशि ॥ ४ ॥ श्रीजिनाख्यामहामंत्र-ध्यानेन संस्थिते त्वयि ।। क्रोधांधौ तौ समागत्य | स्थास्यतस्त्वजिघांसया ॥ ४ ॥ चतुर्विवस्य संघस्य । तदा रदा भविष्यः ति ॥ विधातव्यं त्वया वत्स । वचनं जाषितं मया ॥ भए॥ एवं श्रीगुरुवाक्येन । दामयित्वाखिलानपि ॥ निर्गतः स ततः स्थाना-धर्मध्यानपरायणः ॥ १०॥ आगत्य विधिना तव । याचित्वा
For Private and Personal Use Only