________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित
प्रद्युम्न- जमंदिरं ॥ ॥ पविताववि मूझे हा । हारितौ यद्यतेः पुरः ॥ कथं सदनमायातौ । पित्रा त
त्रेति तर्जितौ ॥ २७ ॥ युवयोः पठनार्थ यद् । अविणं व्ययितं मया ॥ गरिकाया नपरिष्टा-दे.
तल्लेपनवत्कृतं ॥ ३० ॥ पुनः कोपापिता प्रोचे । दुरात्मानौ सुतौ युवां ॥ मया निवारितौ पूर्व । ग२३० मने मुनिसन्निधौ ॥ ३१ ॥ यदि महाचमुलंध्य । गतौ च हारितौ युवां ॥ वकं दर्शयथः कृष्णं । | कथं तर्हि मम स्वयं ॥ ३२ ॥ हास्तिो यदि शास्त्रेण । भवंती तुबचेतनौ ॥ शस्त्रेण विजितस्तर्हि । युवान्यां स कथं न हि ॥ ३३ ॥ सत्यं वक्त्यावयोस्तातो । विदंताविति तावुभौ ॥ रुषाचिंतयतां घातं । साधोस्तस्य निरागसः ॥ ३४ ॥ अर्थसिधिः कथं भावि-न्यावयोरिति चिंतया ॥ पातकाध्य. वसायौ तौ । गमयामासतुर्दिनं ॥ ३५ ॥ त्रियामायां प्रजातायां । चौरवेषं च विभृतौ ।। कृपाणध. न्ववाणादि । शस्त्रमादाय निर्गतौ ।। ३६ ॥
इतश्च विप्रपुत्राच्यां । साकं वादं विजित्य च ।। गुरूणां गदितुं वाद-स्वरूपं सत्यकिर्गतः॥ ॥ ३७ ।। गुरूणामति के गत्वा । कृत्वा वंदनकक्रमं । विनयादचनं प्रोचे। शिष्यो हि विनयी प्रि. | यः ।। ३० ।। विभो वामवसुनुन्यां । समं वादोऽद्य निर्मितः ॥ तत्करणेन मेऽद्यत । प्रायश्चित्तं त
For Private and Personal Use Only