________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न चेत् ॥ सन्यासिकं तदा शुद्धं । दास्यामः ममहं तव ॥ १७ ॥ स प्राहागामिकालस्या-पेदा का ही प्रविधीयते ॥ अस्थिरेण यतः केना-गामी कालः समीदितः ॥ १७ ।। यदि सौख्यं कुरुवं मे ।
वल्लभाः स्वजना मम ॥ दत्त जैनेश्वरीं दीदां । महामोहविनाशिनी ॥ १५ ॥ शुभाशुनानि कार्याएये-कांतत्वेन करोति यः ॥ न कोऽपि लगते तस्य । प्रेरकश्च निषेधकः ॥ १० ॥ स्वीकृत्येति वचस्तस्य । पितृत्यां स्वजनैरपि ॥ दत्ता जैनेश्वरी दीदा । तत्रैवाघनिवारिणी ॥ २१॥ वाडवं तं नः वोदिनं । दाणात्समीक्ष्य दीदितं ॥ केचनानित्यतां चित्ते । जानतः प्रावजन् जनाः ॥ २॥ के चित्सम्यक्त्वमूलानि । सद्दादशवतानि च ॥ सम्यक्त्वं केवलज्ञान-दायकं केऽपि केवलं ॥३॥ केचिदैरंगिकाः संतः । सप्तक्षेत्र्यां धनं धनं ॥ वपंतः प्रदिपंतश्च । कर्माणि सुखमासदन् ॥ २४ ॥ केचन कौतुकानांता । पानीय नास्त्रिके गृहात् ।। प्रत्ययं यतिवाक्यस्य । दर्शयामासुरंजसा ॥२५॥ दृग्न्यां ते हे समालोक्य । जाताः श्रघालवो जनाः ॥ संजातौ वातरौ तौ दो। जायांजनाविला. ननौ ।। २६ ।। युवयोः पितरौ जन्म । घिग् वांचापि मनीषितां ॥ यदत्र मुनिनानेना-गतौ वा. दचिकीर्षया ॥ २७ ॥ निंद्यमानौ जनैरेवं । पिलदीनुतदर्शनी ।। अमिवृतिवायुती। जग्मतुर्नि
For Private and Personal Use Only