________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रद्युम्न- विजोत्तम ॥ ५॥ स मौनी साधुवाक्येन । कुटुंवं तत्र संस्थितं ॥ दृष्ट्वा गत्वामिलत्तूर्ण । गुरुवाक्यं । नहीन लंघयेत् ॥ ६ ॥ अद्य यावत्पितर्मात-खज्ञा या कृता मया ॥ दंतव्या सा कुटुंबेन | समस्ते.
न मनीषणा ॥ ७ ॥ कोमलानि विनीतानि । श्रुत्वा वचांसि कर्णयोः ॥ कुटुंबं सकलं पित्रा২ইট
दिकं रुरोद दुःखतः ॥ ७ ॥ अद्य यावत्त्वया वत्स । किं वयं विप्रतारिताः ॥ रुदंतः कथयामासुः । सर्वेऽपि स्वजना जनाः ।। ए॥ सोऽजल्पत्स्वजना यूयं । मा रोदिषुर्मुहुर्मुहुः ॥ अनंतशः सुतत्वेन । संजातो गवतामहं ॥ १० ॥ मत्कुटुंबतया यूय-मपि जाता अनंतशः ॥ कस्मिन कस्मिन् नवे मोहो । विधीयते विचक्षणः ॥ ११ ॥ यदि कौटुंबिका यूयं । वर्तध्वे मम वल्लनाः ॥ तथा कुरुत नामोम्य-वतारं निंद्यमीदृशं ॥ १५ ॥ स्वजना जगदुर्वत्स । म उपायः समस्ति कः ॥ येनेदृशो न संबंधः । संप्राप्यते शरीरिनिः ॥ १३ ॥ सोऽवादीदीतमायेन । दीदा जैनेश्वर) यदि ॥ आदायाराध्यते सम्य–विरुधाः स्युन ते तदा ॥ १४ ॥ ततो यदि ममानाष्टाः । शिष्टाचारपरायणाः ॥ स
द्यः प्रसद्य दीदां मे । समर्पयत शर्मणे ॥ १५ ॥ मत्वा तहाचमूचुस्ते । वयं ब्राह्मणजातिजाः ॥ | अस्माकं जनने जैनी। दीदा न सर्वथोचिता ॥ १६ ॥ संसारसुखतो यहि । विरक्तस्त्वं सुतासि
For Private and Personal Use Only