________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न। वृंदारकोऽपि तिर्यक्त्वं । चक्री नारकतां व्रजेत् ॥ वासुदेवोऽप्यविष्णुत्वं । बलदेवोऽपि देवतां ।।।३।।
नृपतिः सेवकश्चापि । सेवको नृपतिर्नवेत ॥ संयोगी च वियोगी स्यात् । पुत्रवान पुत्रवर्जितः ॥ ॥ ५५ ॥ बहुकांतोऽप्यकांतः स्या-त्सकुटुंबोऽकुटुंबकः ।। उःखी सुखी सुखी दुःखी । नीरोगी चावि रोगवान् ।। ६ ।। माता प्रिया प्रिया माता । पिता सुतः सुतः पिता ।। माता स्नुषा स्नुषा मा. ता। स्नुषा स्वसा वसा स्नुषा ।। (ए । सांसारिकमिदं रूपं । कर्म वैचित्र्यचित्रितं ॥ जावयन् भ. विकः पुण्यं । कुर्याद्भवविरक्तधीः ॥ एए ॥ कार्यो यत्नस्तथा येन । निंद्यः संबंध ईदृशः ॥ अवा. च्यो वचनेनापि । सर्वथा लन्यतेऽत्र न ॥ ७०० ॥
मुनिवाक्यमिति श्रुत्वा । मौनवान ब्राह्मणाग्रणीः ॥ साधुपादौ नमस्कृत्य । विनयेन न्यवेदय. त् ॥ १ ॥ स्वामिस्त्वदचनेनाहं । विरक्तोऽस्मि भवोदधेः ॥ मेऽथो स्वजनबंधूनां । संबंधे न प्रयो जनं ॥५॥ संसारतारिणी सद्यो । नरकापत्तिवारिणीं ॥ कल्याणकारिणीं दीदां । ततः प्रसद्य दे. हि मां ॥ ३ ॥ नवाच मुनिनायोऽपि । तंप्रति मधुरं वचः ।। यदि दीदाजिघृदा ते । तर्हि महच। नं कुरु ॥ ४ ॥ एकशः पितरौ बंधुन् । स्वजनानिखिलानपि ॥ स्पृष्टया मृष्टया वाचा । प्रजल्पय ।
For Private and Personal Use Only