________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
प्रद्युम्न प्रतिवेन तयोस्तन्वी । विधाय जत्रिके नन्ने ॥ मेटकस्योपरिष्टात्तु । मुक्ते तेन द्विजन्मना ।। ७० ॥
वर्तते ते गृहेऽद्यापि । मूकस्यास्य दिजन्मनः ॥ कौतुकं युवयोश्वेत्त-तत्र गत्वा प्रपश्यतं ।। ७१ ॥ निशम्य वचनं साधो-रक्तवंती महोदरौ ॥ वतिनेतस्य विप्रस्य । मूकत्वं वर्तते कथं ॥ २ ॥ जवाच वचनं वाचं-यमो यः प्रवरो हिजः ॥ मया निगदितः पूर्व । तझीवोऽयं प्रवर्तते ॥ ३ ॥ प्रवराख्येन विप्रेण । कृत्वा यज्ञादिकं बहु ॥ ततो मृत्वातिमोहेन । समुत्पेदे स्नुषोदरे ॥ ४ ॥ प. रिपूर्णे दिने जाते । प्रसूतं स्नुषया तया ।। एधितो वीदय गेहं खं । जातिस्मरणमाप सः ।। ७५ ।। जातिस्मृतिप्रसंगेन । स्वस्वरूपमवेदसौ ॥ दं मे सदनं चैषा । वधूरेष सुतो मम ॥ ६ ॥ अय स्नुषां कथं वच्मि । मातरं पितरं सुतं ।। इति संचिंत्य चित्तेऽसौ । मौनमाश्रितवान् सदा ॥ ७ ॥ नक्तवेति वीदमाणेषु । मनुष्येषु मुमुकुणा ।। शत्रुमित्रसमानेना-कारितो मौनवान् द्विजः | प्रवर प्रवरस्वांत । त्वमत्रागब तुब्बतां ॥ विमुच्य निजयोः पित्रो-र्मुच मौनं महामते ॥५०॥ मौनं मुक्त्वा पितरौ च । त्वमाश्वासय बोधवान् । व्यवहारप्रजल्पे हि । न दोषो महनामपि ॥१॥ तस्मिन्नेव नवे जंतोः । कस्यचित्कर्मयोगतः ॥ जति रिसंबंधा। नवांतरे तु का कथा ।। ए ॥
For Private and Personal Use Only