________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तुबं कुलं कुरूपं च । कुत्सितं श्रुतमेव च ।। ६७ ॥ कुत्सितं च तपःकर्म । कुलानं मदनिर्मितेः ॥ चरित्रं
इह लोके परलोके । निंदनीयोऽखिलैरपि ॥ ६॥ ॥ युग्मं ॥ यो नवेत्पुण्यवान प्राणी । जात्यादि
मदवर्जितः ॥ प्रोक्तान्येतानि जव्यानि । लभते नविनां वरः ।। ७० ॥ द्वितीयं च दशांगानि | ज१५ वेयुर्यत्र नित्यशः ॥ लभते मानुषं जन्म । तत्र स्थाने स पुण्यवान् ।। ११ ॥ धर्मादिनिश्चतुर्निः
स्या-दंगमेकं सुखान्वितं ॥ क्षेत्रवास्तुहिरण्यौघ–पशुदासैः समन्वितं ॥ १२ ॥ पुत्रपौत्रादिसंयु तो । मित्रवान वर्णवान पुनः ॥ अल्पातंको महाप्रज्ञो । बुछिमान कीर्तिमान बली ॥ १३ ॥ पूर्वो. क्तेन किलैकेन । युतो वा सकलांगकैः ॥ ट्यादितो वा नवां गैश्च । सुखं चुक्ते महोदयी ॥ १४ ॥ ततो हितैषिणा प्राण-धारिणा पुण्यसंग्रहः ॥ पाथेयाय प्रकर्तव्य । ऐहिकामुष्मिकाय च ।। ३५॥ मक्तेऽन्यभवे चेन्न । विश्वासो युवयोनवेत् । तदा समदं सर्वेषां । प्रत्ययं कमपि ब्रुवे ॥ १६ ॥ यो विप्रः प्रवरः प्रोक्तः । पूर्व स हालिकैः सह ॥ वृष्टिव्यपगमारक्षेत्र-शुरेश्चिकीर्षया गतः ।।७।। तत्रागतेन तेनैव । हलोपकरणं समं । वातेनेतस्ततः क्षिप्त-मदर्शि प्रवरेण तत् ॥ ७ ॥ हलस्य पुरतो रज्ज-मर्धा जुक्त्वा मृतिं गतौ ॥ तो शृगालौ समालोक्य । पतितो प्रचुकोप सः ॥ ॥
For Private and Personal Use Only