________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न नं ।। ५७ ॥ कामोद्गृतप्रतापेन । कंपमानशरीरकः ॥ हलोपकरणं सर्व । मुक्त्वागात्प्रवरो गृहे ॥ |
॥ २७ ॥ बहुकालावियोगित्वा-हुक्त्वा च वसुधांगनां ।। स सप्तभिरहोरात्रै-स्तत्संगादिरतोऽनवत्
॥ २७ ॥ तेन मेघेन जंतूनां । दुःखव्याकुलताभवत् ॥ गोमायुयुग्ममप्यासी-दतीवक्षुधयाकुलं । ৪২৪ |
॥६०॥ अष्टमे दिवसे वृष्टे–विस्तौ च कुत्पीडितौ ॥ कृशांगौ च शृगालो तौ। निःसृतौ गुल्मतो बदिः ॥ ६१ ॥ पृथ्वी हलादिसंबछा । दुश्चर्मरज्जवोऽपि च ॥ द्रवीन्तास्तया वृष्ट्या-तिनोगा. दिलमेव हि ॥ ६ ॥ पीडितान्यां क्षुधा तान्यां । क्षेत्र तत्रैव संस्थिताः ।। हलादियंत्रिता बार्दा । भदिताश्चर्मरऊवः ।। ६३ ।। बाणां चर्मरज्जूनां । नदणेनोदरेऽभवत ।। शूलव्यथा तयोस्तीवा । तो मृतौ बाधया तया ॥ ६४ ॥ केनचिहिघियोगेन । तौ हावपि शृगालको ।। जातौ सुतौ युवां मृत्वा-त्र विप्रसोमशर्मणः ॥ ६५ ॥ अल्पकालोषितां पूर्वी । जाति न स्मरथो युवां ॥ ब्राह्मण जातिमासाद्या-भिमानं कुरुथो घनं ।। ६६ ।। समस्तैरपि यदज्य । युवाभ्यां तत्तु भदितं ॥ तथा | पि निंदथः साधून । पौराणां पुरतो युवां ॥ ६६ ॥ खरूपमीदृशं सौवं । समाकान्यजन्मनः॥ सुकृती पुण्यकृत्यानि । करोति पापपिष्टये ।। ६७ ॥ पुण्येन रहितो जंतु-र्दुष्टां जातिमवाप्नुयात् ।।
For Private and Personal Use Only