________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न हामवावेतौ । पृवतः पूर्वजन्म चेत् ॥ ४५ ॥ तर्हि मयोच्यमानं प्रा-जन्मस्वरूपमेतयोः ॥ सावन धानं मनः कृत्वा । यूयं शृणुत चित्रकृत ॥ ६ ॥
- शालिग्रामेऽग्रिमेऽत्रैव । प्रवरः प्रवरदिजः ॥ धनी वनीपकत्यागी । ख्यातोऽनुक्षेत्रकारकः ॥ २२३ ॥ ४ ॥ तस्य शस्यमतेः क्षेत्रो-पांतेऽभवटमः ॥ तदधः शिवयामृत । चित्रं शृगालयामलं ।।
॥ ४ ॥ तृणदाणतः शीत–पानीयपानतः पुनः ॥ तत्तत्र निर्भयं तिष्ट-इपुषा वृहिमाप्तवत् ।। ॥ ४ ॥ निर्भयत्वेन तत्रैव । ससुखं तस्य तिष्टतः ॥ कियंतो वासरा याताः । श्रीमतश्च परस्परं ।। ॥ ५० ॥ तदा दूरनजोमार्गा-दागतं घनाघनं ॥ मातंगमिव गर्जतं । श्यामं प्रवरमैदात ॥५॥ मदवारि करन् राज-लोकमन्मानितागमः ॥ नगलितरजा मेघो । वायुना सममीयिवान ॥२३॥ कथं मयि सति ग्रीष्म-राजस्तापयति दमां ।। शोषयति तडागांश्च । नदीऽहमहीरुहान् ।। ५४ ॥ दीर्घादविरहोद्त-तापायाः पृथिवी स्त्रियाः ।। कामतापं निराकर्तु-मिवाधस्तात्समागतः ॥ ५५ ॥ कांतासंगोत्सुका जाता । निखिलाश्च प्रवासिनः ॥ कर्मापि निखिलं मुक्त्वा । ययुः स्वं स्वं निके तनं ॥ २६ ॥ भामिनीनोगसंयोगे । विजनं मृग्यते पदं । तीव जलदेनापि । कृतं विजनकान
For Private and Personal Use Only