________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
प्रद्युम्न - विशु || १४ || या रूपेणाप्सरायंते । लावण्योपचिताः स्त्रियः || दांतेऽभिमुखं तासां । रागचरित्र या मनागपि ॥ ७९ ॥ हिरदेषु तुरंगेषु । रथेषु च पदातिषु । जातरूपे च रूप्येषु । ममत्वं नाविद्यते || १६ || तोऽपि नादार - माहरेन्निशि सर्वथा || मरणांतेऽपि नो नीरं । पिपा२३४ | सोऽपि पिबेत् ॥ 99 ॥ महाव्रतयुतस्यापि । मारणार्थ मुनेर्यदि || समायाताविमौ दुष्टौ ! शि. दयामि च तर्ह्यम् ॥ ७८ ॥ संप्रत्येव हनिष्यामि । दुरात्मानांविमौ द्विजौ || मुनिना निहतावेताविति निंदा भविष्यति ॥ १९ ॥ यद्यम् तर्जयित्वैव । मुचामि पापिनाविमौ || विज्ञास्यति कथं लोका । ऽश्वेष्टामेतयोस्तदा ।। ८० ।। दर्शयित्वा प्रगे नृणां । घोरं खरूपमेतयोः ।। पश्चादहं हनिष्यामि । क्रूरकर्मकराविमौ || १ || ध्यात्वेति तेन यक्षेण | स्तंभितौ तावुभावपि ॥ धृतास्त्रौ बह स्तानौ | मंतुमत्तस्करोपमौ ॥ ८२ ॥ थ प्रातः समायाता | जनास्तमजिवंदितुं || मुनिं नत्वान्यकार्याणि । कार्याणि विवेकिनः || ८३ ॥ साधोरुपरि माकार्षीत्कोऽपि दुष्टं मनो जनः ॥ इत्यंगरक्षको मर्त्या —विवैौ किं स्थिता || ४ || कायोत्सर्गस्थिते साधा - वावान्यां स्थीयते कथं ॥ इतीवो स्थितावेतौ । साधुसेवाचिकीर्षया ॥ ८५ ॥ दीयतामावयोर्मोक्षः | कृपालो वय
For Private and Personal Use Only