________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३५
प्रद्युम्न का मुने ॥ श्तीव खादंन । तौ वीजयतश्चामरौ ॥ ६ ॥ ताक्वलोक्य देवा-वुद्घाटितकृपा |
कौ ॥ निनंसया गताः केचि-कुति कल्पनामिति ॥ ७ ॥ केचिदंति परुजीव-निकायरदकं मुनिं । समानशत्रुमित्रं च । यद्येनं हंतुमागतौ ॥ ७ ॥ तदेतौ कर्मचांमालौ । ब्रह्मवंशोद्भवावपि ।। एतयोः पठनं चापि । भस्महृतमिवाजनि ।। नए ॥ ब्रवीति नीरुका काचि-दुद्घाटि तकृपाणयोः ॥ स्वरूपमेतयोदृष्ट्वा । मातर्विनेम्यहं भृशं ॥ ५० ॥ काचित्प्रोवाच मानेषी स्त्येि. वाथोऽनयोर्बलं ॥ साधुं हंतुं समेतौ त-द्यक्षेण स्तंजिताविमौ ।। ७१॥ किंवदंती प्रसिद्धैका । स्त्री. मुखे चटिता पुनः ॥ तस्याः स्याद्गुप्तवृत्तित्वं । कथं संगोपनरपि ।। ७२ ॥ पुरुषाणां समूहेन । क. लापेन च योषितां ॥ क्रियमाणा मिश्रो वार्ता । सैव मुखे मुखेऽभवत् ।। ए ॥ __भ्रमतोऽथ नरेंद्रस्य । नगरे तत्र लीलया ॥ प्रसरंतीति तस्यापि । सा गता कर्णकोटरे ।।५।। ततोऽवक्सेवकं ऋमि-पालः प्रवृत्तिरश्रुता ॥ श्रूयतेऽद्य कथं नूनं । श्रमणब्राह्मणस्थिता ॥ ६ ॥ सोऽपि प्ररूपयामास । झातसर्वस्वरूपकः || नद्यानेऽस्ति समायातः । श्वेतांवरस्तपोधनः ॥ ७ ॥ समं मुमुकुणा तेन । सर्वजीवाविरोधिना ॥ अत्रत्यान्यां दिजन्मन्यां । कल्ये वादो विनिर्मितः ।।
For Private and Personal Use Only