________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
चरित्रं
२३
प्रद्युम्न | हिणी तस्य दर्षतः || ६ || रोहिणीसहिते चंद्र । उदिते तारका इव ॥ यासन् सर्वेऽपि नृपाला - स्तस्मिन्नवसरे परे || ६ || स्टंति सिंहवत्केचित । केचिद्गर्जति दस्तिवत् ॥ क्रुष्यंति हृदये केचित । कोपारुणविलोचनाः ॥ ७० ॥ तदावकोशलाधीशो । रुधिरंप्रति नृपतिं ।। हो यस्त्येष आजन्म | नूनं पाविकः किल || ११ || यदि पाविको नायं । तेन पटहवादनात् ॥ कथं वाधिर्यकोपान्यां । सर्वेऽपि व्यालवत्कृताः ॥ ७२ ॥ मदनोत्कटता बही । यदा जायेत योषितां ॥ तदा कृत्यमकृत्यं वा । वैकल्यतो न वेत्ति सा ॥ ७३ ॥ मन्यते स च रोहिण्या । सडूपनुपदर्शनात् ॥ त्यक्त्वेशांस्तत एवास्य | कंठे चिक्षेप सा खजं || १४ || इत्युक्ते रुधिरोऽरावीत । स्वयंवरणमंमपे ॥ कन्या स्वकल्पितं कुर्यान्न चान्यच्चित्तचिंतितं || १५ || राजंस्तव विचारेण । सृतं वक्रोक्तिधारिणः ॥ कापि सांप्रतमन्यैव । प्रविधेया विचारणा || १६ || यथावग्विदुरः सर्वे । किं वहति विषातां । पृच्छ्यतां स्पष्टवाक्येना – स्यैव सर्व कुलादिकं || 99 || भृकुटी जीपणीया - भिदधाति स वामनः ॥ यादृशस्तादृशः सोऽहं । युष्माकं किमरे ततः ॥ ७८ ॥ इयं न रोचते कन्या । यस्मै मत्करपी - नात् ॥ सज्जीयात्स युद्धाय । करोमि तस्य चिंतितं ॥ १९ ॥ तस्योत्कर्षवचः श्रुत्वा । जरासंधः
For Private and Personal Use Only