________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्नः ॥ ५६ ।। तत्रास्ति रुधिरो राजा । विषऽधिरकर्बुरः ॥ धारिणी तस्य भार्यास्ति । जटीमन्यातिगर्वि
पी॥ २७ ॥ रोहिण्यस्ति तयोः पुत्री । पवित्रतमशीलना ॥ अगण्यपुण्यलावण्या । स्पष्टसंतुष्टिव|णिनी ॥ २७ ॥ अयोग्यो वर एतस्या । मा भवत्वसमाहितः ॥ इति स्वयंवराटोप-स्तेन पेन मंमितः ॥ २७ ॥ स्वकीया बांधवाः कापि । कुत्रचिन्मंत्रिणस्तथा ।। दूताः कापि च पूतास्याः । प्रे. पितास्तेन भुजा ॥ ६० ॥ तदाकारणयोगेन । प्रतिविषणुर्महाबली ॥ जरासंधः समायातो । बहुपुत्रनुपान्वितः ॥ ६१ ॥ समुद्रविजयो राजा । बांधवैरष्टन्निः सह ॥ धृतराष्ट्रः शतैः पुत्रैः । पांमुश्च पंचभिः सुतैः ॥ ६ ॥ विदुरो विदुरो लोके । परेऽपि च महीभुजः ॥ याययुर्न हि कः पाणि-ग्रहणायोद्यतो नवेत् ॥ ६३ ॥ गतेषु नवसु स्वीय-बांधवेषु स्वयंवरे ॥ यद्यहं न प्रयास्यामि । ममैव हीनता तदा ॥ ६॥ ॥ श्तीवागतवान लोक-हास्यवामनरूपभृत ॥ थाम्बरेण सर्वेषां । तत्रागमनदर्शनात ॥ ६५ ॥ जरासंधादिपेषु । संस्थितेषु समंततः ॥ मध्यवर्ती बनवासौ । मरालेषु बलाकवत् ॥ ६६ ॥ समस्तेषु प्रपश्यत्सु । पटहस्तेन वादितः ॥ देवताधिष्टितो देव-सान्निध्यात्तिं न | सिध्यति ॥ ६७ ॥ जम्विनो महातेज-खिनो पान विमुच्य सा ॥ मालामारोपयत्कंठे । रो।
For Private and Personal Use Only