________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न वाचया ॥ ५० ॥ स्वामिस्तवोग्रचातुर्य-लावण्यरूपपारगा। मयाग्रमहिषी पत्नी । सत्यनामा श्रुता.
नवत् ।। ५१ ॥ मया तव प्रिया सा तु । कदाचिदपि नेक्षिता ।। कथं त्वमपि तह-मद्य याव
तोऽसि न ॥ ए॥ नारीत्वान्मानिनी मातृ-देषापि मम मानतः ॥ विमृश्येत्यवदत्कृष्णः । सू. नृतमेव तत्पुरः ॥ ३ ॥ रूपवत्यपि सा देवि । प्राज्याहंकारधारिणी ॥ अहंकारखती कांता । स्व. प्रियाय न रोचते ।। ए। ॥ वपुर्जुषाकरं लोके । प्रऋतसुखकार्यपि ॥ कर्णत्रुटिकरं स्वर्ण । केनापि परिधीयते ॥ ५५ ॥ एतद्वचः समाकर्ण्य । विष्णुना प्रतिपादितं ।। मानसे रुक्मिणी नीता । न का पत्युर्विनेति हि ॥ ६ ॥ ____ एवं मामपि माकार्षी-कदाचिन्माननिर्मितेः ।। अहंकारो बलिष्टोऽयं । विभ्यतीति ह्युवाच सा ॥ एy ॥ यत्त्वया कथ्यते नाथ । तत्सर्वमपि सुंदरं ॥ अहं जानामि नाथत्वात् । प्रमाणं हि प्रनो. वचः ॥ ए ॥ त्रुटिः श्रवणयोर्येन । जातरूपेण जायते ॥ केनापि यद्यपि श्रुत्यो-स्तन्नैव परिधी
यते ॥ एए॥ तथापि हस्तयोर्लनं । पूर्वकर्मानुभावतः ॥ सर्वथा मुच्यते तन्न । सुवर्ण हि मनीषि. | णा ॥ ३०० ॥ अदो वचनमाकर्य । रुक्मिण्या वदनोद्भवं ।। अमंदानंदसंदोह-स्तं जगाद जना
For Private and Personal Use Only