________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान -माघायाच्युतषट्पदः ॥ ऐबकरीरपुष्पाभां । सत्यनामां हृदापि न ॥ ४ ॥ रुक्मिण्या अधिकं |
| मानं । श्रावं श्रावं जनोक्तितः ।। सत्यभामा सपत्नीत्वाद् । दुःखिनी समद् भृशं ॥ ७० ॥ वियो| गाद्दुःखिनी पश्ये-सत्यनामां यया यथा ॥ तुष्येदभीष्टसंप्राप्ते-नारदोऽपि तथा तथा ॥ १ ॥ एकस्य जायते दुःख-मेकस्य जायते सुखं ॥ अहो पश्यत संसार-स्वरूपं विषमं जनाः ॥७॥ कुलीनापि मुकुंदेन । सत्यभामापमानिता ॥ सपनीमानसंश्रुत्या । समजायत दुःखिनी ॥ ३ ॥ ए. काकिनी समानीता । स्वयं गत्वा मुरारिणा | रुक्मिणी गुणयोगेन । प्रनतैरपि पूजिता ॥ ४ ॥ पूजनीया गुणा लोके । शरीरं न शरीरिणां ॥ कर्तव्य नद्यमस्तस्मा-जुणानां समुपार्जने ||५|| नवनाञ्चित्तवाकाये । स्वप्ने च जागरे हरेः ॥ यासीद/गसेविन्य-प्येषा सर्वांगसेविनी ॥ ७६ ।। स्नानं च नोजनं घने । शयनं मोहनं निशि ॥ रुक्मिण्या एव समन्य-का नारायणो मुदा । ॥ 6 ॥ नग्रसेनसुता कांता । सत्यनामाख्यवल्सना । केनानेनागुणेनैवं । परित्यक्ता मुरारिणा ।।
| 1 || विज्ञायापगुणं चित्ते । परित्यजतु मां हरिः ॥ तं पृनामि सति स्नेह । जन्मस्नेहवांछि| नी ॥ नए ॥ विशेषेणैकदोत्पन्न-रसस्य सुरतस्य तु ॥ प्रांते त्रिविक्रमः पृष्टो । रुक्मिण्या चाटुः ।
For Private and Personal Use Only