________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | तः कृष्णः । प्राविशत्स्वनिकेतने ॥ ६१ ॥ स्वप्रासादं गते विष्णौ । कृतकृत्योऽपि सात्वतः ॥ रेवतीचरित्र दर्शनोत्कंठः । प्रासादं प्राप्तवाजिं ॥ ६८ ॥ प्राप्य प्रासादमात्मीयं । रेवतीप्रियया समं ॥ शशीव बुजे भोगान् । रामः कलंकवर्जितः ॥ ६५ ॥ प्रासादं नवमं च । वासाय रुक्मिणी स्त्रियाः ॥ १४९ विचित्ररचनायुक्तं । ददौ च पुरुषोत्तमः ॥ ७० ॥ दासीदसांश्च धान्यानि । गोकुलानि धनानि च || हस्तिनो वाजिनो ग्रामान् । रुक्मिण्यर्थ हरिर्ददौ ॥ ११ ॥ जनार्दनप्रसादेन । प्रासादेन विलासिना || तथा रुक्मिण्यवेत सौख्यं । पितृसद्मापि नास्मरत् || १२ || लावण्येनाग्ररूपेण । गुणेन विनयेन च ॥ शीलेनापि तथा विष्णो मनः संमोहितं तया || १३ || स्त्रियामन्यत्र कुत्रापि । पवित्रायामपि गुणैः ॥ यथा वाचा शरीरेण । तस्य स्नेहो बभूव न ॥ ७४ ॥ नवीनत्वेन रुक्मिण्यै । यद्ययं तनुचेतसी ॥ दत्तवान् प्रचुरं प्रीत्यै । दीयतां तर्हि दीयतां ॥ ७५ ॥ वृछाया धीप्रबुकाया । विशुद्धाया मुदे मम || वाङ्मात्रमपि नो दत्ते । धिग्धिग्प्रेम वृषाकपेः || १६ || गतेषु दिवसेष्वेवं । कतिचित्स्वतिदुःखतः ॥ कांतालाप वियोगेन । सत्यानवद्दियो गिनी ॥ 99 परिधानं सुवाससां । न च साकरोद्रमल्यो हि । उषिताः कांत संगमे ॥ ७८ ॥
॥
स्नानं शरीरशुश्रुषा । रुक्मिणी मालती पुष्प
For Private and Personal Use Only