________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न अनंगमंगयुक्त व । माधवं वीदय मानवाः ।। रुक्मिणी च रतिप्रीत्या । प्रत्यदतोऽप्यचिंतयन् ।। चसि ॥ २६ ॥ काचिद्रवीति नारीषु । रुक्मिण्येव वरीयसी ॥ यदर्थ पुंमरीकादो । जग्मिवान कुंडिनं पुरं
॥ १७ ॥ काचित्समस्तमत्र्येषु । भाग्यवान् पुरुषोत्तमः ॥ शिशुपालनृपं जित्वा । जग्राह यो हादि| मां ॥ २७ ॥ काचिच्च बहुविध्नेऽपि । फलितश्चेन्मनोरथः ॥ महानाग्यं वरीवर्य-चित्यं तदोनयो. रपि ॥ ५५ ॥ काचित्तीर्थकृतां पूजा । या कृता पूर्वजन्मनि ॥ सानयोः फलवत्यासी-दत्र जन्म नि सर्वदा ॥ ६० ॥ काचित्पूर्वकृतं दानं । ध्यानं च विविधं तपः ॥ सफलं तद्वन्वान । दंपत्योरेतयोरलं ।। ६१ ॥ लोकैः संस्तूयमानान्यां । दंपतीन्यां प्रमोदतः ॥ द्वारिकायां सशोभायां । प्रवेशो विहितस्तदा ॥ ६ ॥ अस्त्येषा त्रिदशाधीश-नगरी किं गरीयसी ॥ तां वीदय रुक्मिणी दध्यौ । सविस्मयमना इति ॥ ६३ ॥ प्रासादांस्तत्र जैनेडान् । समालोक्य च रुक्मिणी ॥ मुमुदे जगवत्पू. जा-धर्मकर्मचिकीर्षया ।। ६४ ॥ अहो नाग्यं महन्मे यत् । कृत्वा पूजनमर्हतां ॥ अवतारं करि प्यामि । फलाढ्यमत्र मानुषं ॥ ६१ ॥ पाणिग्रहणमासाद्य । समेतस्य वरस्य तु ॥ याहविधीयते | कृत्यं । मांगल्यं विघ्नशांतये ॥ ६६ ।। तादृक्कृत्यं कृतं प्राप्य । सुवासिनीभिरुत्सवैः ॥ रुक्मिणीसंयु.
For Private and Personal Use Only