________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मुकुट श्रवणस्थाने । काचिद्वैयय्ययोगतः ॥ ४ ॥ कुचयोपरि स्फारे । कुंडले काचिदंगना ।। हार न चरणयोः काचि-निनदन्नू पुरं गले ॥ ४५ ॥ वस्त्राणां परिधानं तु । वैपरीत्येन यत्कृतं ॥ नपहा.
स्यकरं पुंसां । किमुच्यते मयात्र तत् ॥ ४६॥ हावनावविलासान स्व-भा सत्रा वितन्वती ।। १४३
ननयोरपि वैकल्या-काचिदुबाय निर्गता ॥ ४ ॥ सीमंतं रचनावर्ज । मुक्त्वा काचिद्विनिर्गता। मुखाग्र भागतैः केशै । रादासीव जयंकरी ॥ ४ ॥ काचित्रकारयंती स्त्री। स्तन्यपान निजांगज।। धृत्वा कटीप्रदेशे च । समायाता सकौतुका ॥ ४ ॥ काचिनिजसुततांति । दधानौत्सुक्यतो हदि
॥ स्वगेहे पालितं चोतु-पोतं धृत्वा समागता ॥ १०॥ काचित त्रुटितहारा च । काचित्स्फुटितकं | कणा ॥ प्रालंबरहिता काचि-नूपुरेण विवर्जिता ।। ५१ ॥ काचित्स्फाटितवस्त्रा च । काचिद् घर्षहपुर्खता ॥ प्राप्तमुक्ताफला काचि झोकसंमर्दतोऽन्नवत ॥ ५ ॥ काचिज्जालांतरे स्थित्वा । वी. दमाणा वधूवरौ ।। मुक्ताफलसमन्वीतै-वर्धापयददतैः ॥ ५३ ॥ रुक्मिणीकेशवालोके । वीदय पौरांगनाकृतं ॥ चित्रं कुतूहलं लोका । जहसुहेत तालकैः ॥ ५५ ॥ रुक्मिणीकृष्णयोर्योगं | दृष्ट्वा ब्रुवंति नागराः ॥ अहो विवेकिना धाता । रत्नं रत्नेन योजितं ॥ ५५ ॥
For Private and Personal Use Only