________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
१४८
प्रद्युम्न | नः || १ || यदि ब्रवीषि देवीचं । स्नेहिनी तद्दिदाया ॥ त्वदीयवचसा तुष्ट - स्तस्या यास्यामि मंदिरं ॥ २ ॥ अन्यदा शुक्लशर्वर्या । स्थितमस्ति शिरोगृहे ॥ मिथः प्रेमप्रपूर्णान्यां । दंपतीन्यां यया || ३ || परिपक्कान्यशुष्काणि । कीटकामदितानि च । नागवल्लीदलानीह । तदा दासी वराणि च || ४ || एलालवंग कर्पूर - पूगीखदिरसारयुक् ॥ वर्ण्यजातिफलाद्याढ्यं । ऽव्यमप्यानयहरं ॥ ५ ॥ युग्मं ॥ कृष्णेन निजहस्तेन । रुक्मिण्या मुक्तमानने ॥ तांबूलमतिवाल्लभ्या - डुक्मिण्या च हरेर्मुखे ॥ ६ ॥ चर्वयित्वा रसालत्वा - तांबूलं मुखमध्यतः । विकिरत्यवनीपीठे । यावता रुवधूः || १ || विचालादेव तांबूलं । तावदादाय विष्णुना । बद्धं निजांचले शौचा— शौचधीः प्रेम्ण नास्ति हि ॥ ८ ॥ ग्रंथौ निवच्य तत्तस्मात | स्थानादुच्छाय माधवः ॥ गत्या प्रोत्तुंगदस्तीव । सत्यनामागृहं ययौ || ९ || खागतं समालोक्य | पुंडरीकाक्ष्मीर्ष्यया || जजल्प सत्यना - मापि । दग्धा विना ॥ १० ॥ यादि यादि च वैकुंठ । तत्रैव धाम तावकं ॥ यत्र दास श्व प्रीत - स्तिष्टसि त्वमहर्निशं ॥ ११ ॥ सत्यभामावचः श्रुत्वा । वक्रोक्त्या हास्ययोगतः || जगाद पुं. मरीकाक्षो । प्रांत्यात्रादं समागतः ।। १२ ।। यदि त्वं प्रथमं मुग्धे । मम दासीव वर्तसे ॥ तदा
For Private and Personal Use Only