________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न की युगलसंयुक्ता । अज्यांकुशधारिणी ॥ पाशमकरहस्ता च । तिष्टति हैमवपके ॥ १ ॥ सुरास्तुंः ।
बरुखट्वांग-कपालिनम्रमौलयः ॥ तृतीयवप्रतो बाह्ये । तिरंति द्वारपालकाः ॥ २ ॥ प्रोक्ताया र. चनायाश्च । खनेत्राभ्यां प्रदर्शनात् ॥ शोगां समवसरणे । व्यजानादधिकां मुनिः ।। ७३ ॥ धन्योऽहं नरतक्षेत्र । मया येन समेत्य च ॥ दृष्टाऽदृष्टचरी चारू । रचनेयमिहाद्भुता ॥ ४ ॥ वरं दै. त्यारिणा सार्ध । मैत्री मे समजायत । वरं तस्यापि पुत्रस्या-पहारो दुःखकारकः ॥ ७५ ॥ यत. स्तस्य विशुष्ट्यर्थ-महमत्र समागतः ॥ समेतेन मया दृष्टः । श्रीसमवसृतौ प्रश्नुः ॥ ६ ॥ प्रददिणालयां दत्वा । कृत्वा च मस्तकेंजलिं ।। सीमंधरजिनावीशं । मुनिः स्तोतुं प्रचक्रमे ॥ ७ ॥ श्री. सीमंधर सार्वाय । सर्वापायनिवारिणे ॥ स्मरगर्वविनाशाय । सुपर्वसुखदायिने ॥ ७ ॥ संसारस्थितिमुक्ताय । विविक्ताय भवावने ॥ प्रतझानयुक्ताय । संसिक्ताय शमामृतः ।। ॥ योदेवाघिदेवाय । कृतसेवाय वासवैः ॥ प्रणमन्नरदेवाय । श्रितदेवाय ते नमः ॥ ए.॥ यद्यपि ज्योतिषामिंडः । कलावानस्ति चंद्रमाः । तथापि स्वकलंकं स । न हि स्फेटयितुं दमः ॥ ए१ ॥ मनु| ध्यलोकजातोऽपि । त्वं जवाप्तीऽतोशितः ।। देवासुरमनुष्याणां । कलंक हरसे हुतं ॥ ए॥ निः |
For Private and Personal Use Only