________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न शेषदोषहारी त्वं । वर्तसे सद्गुणैः सह ॥ स तु दोषाकरो झातो। झुपमीयेत किं त्वया ॥ ५३॥ | चरित्रं प्रकाशी सूक्ष्मवस्तूनां । विकाशी नृसरोरुहां ॥ नदासीतसमस्ताप-दासीकृतसुरोऽसि च ।एमा निः
शरण्यस्य मर्त्यस्या-सि त्वं शरणकारणं ॥ अतीतानागतवर्त-मानसंशयहारकः ॥ ए॥ संसारे बहवो देवा । देवशब्दस्य वाचकाः ॥ लोकसंतापकत्वेन । जाता एकारखर्जिताः ॥ ॥ ॥ संसारतारणान्नाथ । देवस्त्वमेव वर्तसे ॥ दीनोहार विधानेन । त्वमेव करुणापरः ।। ५०० ॥ देवानां दे. वनाथानां । वृंदारकगुरोरपि । असुराणां तदीशानां । नासन ये स्तुतिगोचराः ।। १॥ तान गुणान योगिनामप्य-नवकाशान महीयसः ॥ मंदधीरेकजिह्वोऽपि । कथं स्ताद्गदितुं दमः ॥२॥ अ. नंतगुणयुक्तोऽप्य–नंतझानघरोऽपि च ।। अनंतदर्शनोऽपि च । चित्रं धरसि मस्तुति ॥ ३ ॥ ३ ति नानाप्रकारेण । स्तुत्वा नत्वा च तीर्थपं ॥ स्थितवानुचितस्थाने । नारदो विनयान्वितः ॥ ४ ॥ अत्रत्यानां मनुष्याणां । धनुषां पंचनिः शतैः ॥ प्रमितानि शरीराणि । वर्तते सदराणि च ॥ ५॥ वर्ते दशधनुर्मान–शरीरोऽहं तु मानवः ॥ ततोऽमीषां पदाहत्या । मरिष्याम्यत्र कीटवत् ॥ ६॥ एषां वा पदघातेन । सीमंधरजिनांतिके ॥ निये यदा तदा सम्य-गाराधको जवाम्यहं ॥ ७॥ कः |
For Private and Personal Use Only