________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न थयिष्याम्यहं शुहिं । युवयोस्तनयस्य हि ॥ दत्ता गोविंदरुक्मिण्यो-रिति वाचा मुधा भवेत ॥ |
॥ ७॥ विमृश्यति ततस्तीर्थ-नाथसिंहासनादधः ॥ स्वकीयजीवरदार्थ । प्राविशन्नारदो मुनिः ।।
॥५॥ तावत्तत्र समायातो । जिनधर्मपरायणः ।। पद्मनाभश्चक्रवर्ती । पार्श्वे सीमंघरप्रजोः ॥ १० ॥ २०४
नत्वा स देशनां श्रोतुं । यावत्तत्र स्थितो मुदा ॥ सिंहासनादधस्ताव-ददृष्टचरमैदत ॥ ११ ॥ च. क्रवर्ती तमालोक्या-दृष्टाचरशरीरिणं ॥ विस्मयाकुलितस्वांत-श्चिंतयामास चेतसि ॥ १२ ॥ दे. वो वा मानवो वासौ । किं तिर्यमारकोऽथवा ॥ चतुर्गतिविचालेषु । कोहरस्वरूपकोऽस्त्यसौ ॥१३॥ एवं विमृशता तेन । विस्मयव्याप्तचेतसा ।। मनुष्योऽपि गृहीतोऽसौ । पदीव स्वकरांबुजे ॥ १४ ॥ समादाय करे बाल । व तं शालनजिकं ॥ तस्य सर्वमपि देहं । भूपतिस्तु व्यलोकयत् ॥ १५ ॥ अस्ति का जातिरेतस्य । का योनिर्वास्य कथ्यते ॥ इति चिंतयतस्तस्य । प्रादुर्वृता मतिर्वरा ॥१६॥ त्रिकालसंशयानां च । हारके सति बोधिदे ॥ मयका मूढावेन । कल्पना क्रियते मुधा ।। १७ ।। चित्ते तेन विमृश्येति । पप्रचे जगदीश्वरः ।। चतसृणां गतीनां च । मध्ये किंगतिकोऽस्त्यसौ ॥१०॥ | इत्युक्ते सार्वनौमेन । बनास नगवान् वचः ।। स्वरूपं श्रोतुकामश्चे-देतस्य त्वं तदा शृणु ॥१५॥
For Private and Personal Use Only