________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न चोरणत्रितयं ततः ॥ कुर्वति व्यंतरास्तत्र । धूपघटीत्रयं तथा ॥ ६ए ॥ सहस्रयोजनदंडा–श्चत्वारः |
संति केतवः ॥ वर्धमानगजसिंह-सत्कुंचादिसमन्विताः ॥ ७० ॥ मानमेतदशेषं च । ज्ञेयं सूत्रो.
दितं बुधैः । प्रनुः प्रदक्षिणावर्त-स्तिष्टत्येवासने वरे ॥ ११ ॥ श्रीतीर्याधिपतिः पाद-पीठस्था२०१ पितपादकः ।। तार्थाय नम नक्त्वेति । धर्म वदति पर्षदि ॥ ७२ ॥ मुनिर्वैमानिकी माध्वी । ह्या
मेय्यां विदिशि स्थिताः ॥ नवनज्योतिय॑तर-योषित्तिष्टति नैऋतौ ॥ ७३ ।। नवनव्यंतरज्योतिदेवा वायुविदिक् श्रिताः ॥ वैमानिकेशमय॑स्त्री-वर्ग ईशानकोणके ॥ १४ ॥ साध्यो देव्यश्चत. स्रोऽपि । शृण्वंत्यूप्रंस्थिता वृष ॥ साधुमहँस्त्रियो देवाः । स्थिताः प्रथमवप्रके ॥ ३५ ॥ तथा दि. तीयवप्रांत-स्तियचः सकला थपि ॥ अधस्तृतीयवांते । तिष्ठति वाहनादिकं ॥ १६ ॥ भवेतां चतुरस्र च । दे वाप्यौ च मनोरमे । एकैका वापिका वृत्ता । विनाति कोणसंस्थिता ।। ७ ॥पी. तवर्णाः सुर, श्वेता । व्यंतरास्तत्र वप्रके । ज्योतिष्का भवनाधीशा । रक्तश्यामलवर्णकाः ॥ ७ ॥ | धनुर्देडसमन्वीतौ । सोमयमौ च निर्जरौ ॥ पाशगदाकरौ जातः । पाशिवैश्रमणानिधौ ॥ ७॥ | नामतो जयविजयौ । देवौ जितपराजितौ ॥ वलदारुणपीताग्र-श्यामद्युतिविराजितौ ॥ ७० ॥ दे.
For Private and Personal Use Only