________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
१००
प्रद्युम्न पधनुःशतमानक-त्रिंशत्प्रजनितांतरा ।। धनुर्नी रनिसंयुक्तै-रैवप्रा विराजिताः ॥ ५७ ॥ ए. नही कधनुःशतस्फाराः । प्राकाराश्चतुरस्रके । सार्धक्रोशांतरान्वीताः । प्रमाञ्च द्वितीयाद्यतः ॥ २७ ॥ दि.
तीयाच तृतीयस्मा-क्रोशांतरं प्रवर्तते ॥ स्वरूपं पूर्ववलेष-मन्यद् ज्ञेयं विचदणैः ॥ २५ ॥ सो पानैर्दशसहस्रः । प्रथमो नाति वप्रकः ॥ यो निःश्रेणिरिव ख्यातो । लोकानां मुक्तिगामिनां ॥६॥ द्वात्रिंशहनवनिर्गत्वा । समा मिः प्रवर्तते ॥ पंचमहस्रसोपान-हियो भाति वप्रकः ॥ ६१ ॥ गत्वा धनषि पंचाश-प्रतरा प्रविराजते ।। पंचसहस्रारोहणे-स्तृतीयोऽप्यस्ति वप्रकः ॥ ६३ ॥ पधनुःशतकैरेकं । शोजनं पीठमद्भुतं ॥ चतुर्दारं ससोपानं । मध्ये पो मणीमयं ॥ ६३ ॥ जिनदेहप्रमाणेन । समं तच्च विराजते । धनुःशतं च दीर्घ त-सार्धकोशयान्वितं ॥ ६४ ॥ द्वादशगु. णमुच्चं स्या-जिनेश्वरशरीरतः ॥ अधिकयोजनं पृथु । चाशोकपादपारुणं ॥ ६१ ॥ देववंदो ना. वेत्तत्र । चतुःसिंहासनान्वितः ॥ पादपीठसमन्वीतः । संस्थातुं जगदीशितुः ॥ ६६ ॥ रेजे तदुपरि बत्र-चतुष्टयं ध्वजान्वितं । प्रतिरूपद्दिकं चाष्ट । हे द्वे चामरधारिणः ॥ ६७ ॥ पुरो हेमारविंदस्थं | | धर्मचक्रचतुष्टयं ॥ सत्राः कलशाः केतु-पांचाव्यादिविभूषणाः ।। ६० ॥ प्रतिहार मणिवाज
For Private and Personal Use Only