________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न स्वकीयेन विमानेन । गतस्तस्य वर्मनि ॥ सुरस्थानं समायात-चंचचामीकराचलं ॥ ४५ ॥
शर्वरीभवनात्तत्र । निशायां नारदः स्थितः ॥ प्रातर्देवान्नमस्कृत्य । चारणर्पिश्च सोऽचलत् ।। ४६ ॥
शीघं गबंश्च यानेन | नगरी पुंडरीकिणीं ॥ संप्राप्तो नारदर्षिः श्री-सीमंधरांहिपावितां ॥ ४ ॥ १ए
तत्र श्रीतीर्थनाथानां । केवलज्ञानधारिणां ॥ मनःपर्यायसंयुक्ता-वधिज्ञानविराजिनां ॥ ४ ॥ अन्येषामपि साधूनां । तपोझानक्रियावतां ॥ साध्वीनां श्रावकश्राधी-वर्गस्य धर्मिणस्तथा ॥४॥ चक्रवर्तिवासुदेव-बलदेवान्य जुजां ॥ कदापि विरहो नास्ति । प्रतानां च शर्मणां ॥ ५० ॥ त्रिनिर्विशेषकं ॥ यत्र सीमंधरस्वामी । यावत्तत्र गतो मुनिः । तेनेक्षिता समवसृ-त्यपूर्वरचना दृशा ॥ ११ ॥ आयोजनं दमा वायु-कुमानिजजक्तितः ॥ संवर्तनसमीरेण । शोधिता जाति सर्वतः ॥ ५ ॥ सुगंधमुदकं तत्र । वर्षत्यब्दकुमारकाः ॥ वैमानिकाः सुमव्यूहं । रत्नानि व्यंतरासु राः ।। ५३ ॥ वा अत्यंतरे मध्ये । बहिस्त्रयो विजांति च ॥ मणिरत्नसुवर्णानां । कपिशीर्षसमन्वि ताः ॥ १४ ॥ रत्नसुवर्णरूप्यानां । संदोहरचनान्विताः ॥ कृता वैमानिकामर्त्य-ज्योतिष्कभवनामरैः ॥ ५५ ॥ द्वात्रिंशदंगुलत्रिंश-छनुःपृथुलतान्विताः॥ वृत्ते समवसरणे । धनुःपंचशतोव्याः ॥१६॥
For Private and Personal Use Only