________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न | जितोऽपि जीयते न च ॥ यस्मिन् जविष्यति स्थाने । सौख्यवानेव तत्र सः ॥ ३३ ॥ पुत्रदुःखनि
राकारि । श्रुत्वा नारदन्नाषितं ॥ बाण रुक्मिणी स्वामिन् । प्रमाणं वचनं तव ॥ ३४ ॥ किंचिलो.
कनिवृत्तां तां । ज्ञात्वा वचनचेष्टया ।। प्रत्ययोत्पादनार्य च । जजल्प नारदो मुनिः ॥ ३५ ॥ सम१०
दनिमुक्तर्षि-निी निखिलवस्तुवित् ॥ कंसस्य सोदरः मोऽपि । महानंदपदं दधौ ॥ ३६ ।। श्रीमन्ने मजिनोझान-त्रयीयुक्तोऽत्र सांप्रतं ।। नासा तं भाषते सय-वचनोऽपि गभीरवीः ।।३।। ततस्तव तनूजस्य । शुद्धिप्रश्नाय रुक्मिणि ॥ यास्यामि प्रग्विदेहेऽहं । दुर्लव्ये पादचारिणा ॥३०॥ नगरी घुमरीकिण्य-स्ति तत्र नगरीवरा ॥ श्रीमान सीमंधरस्वामी । तत्रास्ते विहरन जिनः ॥३॥ तत्र गत्वा समाचारं । तव पुत्रस्य शुहिजं ॥ सममानीय दास्यामि । ज्ञेयमत्र दृढं वचः ॥ ४० ॥ तदाह रुक्मिणी तात । परोपकारकर्मठं ॥ तव वाक्यं हि कल्याणं । यात्तेन ममापि तत् ॥४१॥ इत्युक्तवचनां किंचि-मुक्तशोकां च रुक्मिणीं ॥ धाश्वास्य वचनैर्मृष्टै-रिदस्तत नबितः ।। ॥ ४२ ॥ समुदाय विमानं च । कृतमारुह्य विद्यया ॥ मार्गे कुतूहलं पश्यन् । सोऽचलद्गगनावना | ॥ ३ ॥ विमानं गबदाकाश-मार्गे दृष्टं समैरपि ।। सहसादृश्यतां प्राप्तं । वृंदारकविमानवत् ।।४।।
For Private and Personal Use Only