________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरित्रं
प्रद्युम्न धानेन | विवयसि विग्रहं ॥ ५३ ॥ स्वामिस्ते चेन्मृतो बालो । देहस्तत्रावतिष्टते ॥ स नास्ति |
ज्ञायते तर्हि । केनापि पापिना हृतः ॥ १४ ॥ अतः शुहिं विधास्याम-स्त्वदीयस्यांगजन्मनः ॥
महांतमुद्यमं कृत्वा । शीघं वयमतःपरं ॥ ५५ ॥ स्यादादोऽहत्प्रणीतोऽस्ति । यद्यप्याईतशासने ॥त. १७१ थापि नियतत्वेन । त्वं विजानीहि केशव ॥ १६॥ प्रायो वंशे यदूनां ये । संभवंति शरीरिणः ॥
तुबायुषो न निर्जाग्या । जवेयुः सर्व थैव ते ॥ ५७ ॥ ततोऽनुमानयोगेन । जानीमस्तैगजो हरे । कियतानेहसा यः । समृहिजारसमेष्यति ॥ १७ ॥ नानोपदेशदृष्टां तैः । सनोवियोगदुःखिनं ॥ तं समाश्वासयामासु-सिखाः पुरुषोत्तमं ॥ ५५ ॥ वचनैर्मत्रिणां तेषां । सूनोविरहदुःखतः ।। स्व. स्थीभूतो हरिः किंचि-ट्यवहरत्येव चेतसा ॥ ६० ॥ तावत्समस्तलोकाना-मशर्मसंजिहीर्षया ।। द्वारखत्यां रमावत्यां । नारदर्षिस्थागमत ॥ ६१ ।। वादित्रवादनैति-गानैरर्थिप्रदेशनैः ॥ सुवर्णव. षणैर्नव्य-वसनैरुपशोनिता ॥ ६ ॥ कन्यायाः पुण्यपुण्याया । धन्याया रूपसंपदा । पाणिग्रहण वेलेव । दारिकेयम नृत्पुरा ॥ ३ ॥ सापि संप्रति संजात-विधवत्वसमन्विता ॥ कथं कन्येव दृ श्येत । मयका द्वारिकापुरी ॥ ६४ ॥
For Private and Personal Use Only