________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मत्वेति हारिकापुर्याः । स्वरूपं विपरीतकं ॥ समीक्ष्य पुरुष कंचित । पप्रच नारदो मुनिः ॥
| ॥ ६५ ॥ नारदप्रश्नमाकर्ण्य । वाचा गद्गदया भृशं ॥ सोऽपि शोकातुरो नृत्वा । निजगाद मुनीश्वरं | ॥ ६६ ॥ रुक्मिणीकुदिसंजातो । जातमात्रो हरेः सुतः ।। हृतो न ज्ञायते केना-पह य मारितो. ऽथवा ।। ६७ ॥ ततः शोकमयी हार-वत्येषा वर्ततेतमां ॥ मया ज्ञातं परं नास्ति । किमप्यन्यन्नि बंधनं ॥ ६ ॥ निशम्य वचनं तस्य । श्रवणाश्रव्यमात्मनः ॥ नारदः स्थिरचित्तोऽप्य-स्थिरात्मा समवृत्तदा ।। ६ए । हाहा येन समं मैत्र्या । दुःखेन दुःखितानिशं । सुखेन सुखिता याव-ज्जीवमंगीकृता मया ॥ ७० ॥ तस्यापि मम मित्रस्य | कृष्णस्य धीरताजुषः ॥ पुत्रापहारजं दुःखं । जा. यते मयि सत्यपि ।। ७१ ॥ तदा किं जीवितव्येन । वाङ्मात्रमारताभृतः ॥ लोकापवादशंकातः । परिध्वस्तजयस्य मे ॥ ७२ ।। नारदः परिकष्टप्येत्या--गतो नारायणालये ।। प्रीत्या नारायणेनापि । तस्य प्रदत्तमासनं ॥ १३ ॥ अनेन पुत्रदुःखेऽपि । प्रदत्तं मम विष्टरं ॥ अहो विनय एतस्य । महात्मपुरुषोचितः ॥ १४ ॥ इति संतुष्टचित्तो सौ । संस्थितस्तत्र विष्टरे ॥ मानी हि मानदातृणां । | तुष्टो नवति चेतसि ॥ १५ ॥ पूर्वमझातवृत्तांत ! श्व नृत्वा स नारदः ।। पप्रब श्रीपति विष्णो ।)
For Private and Personal Use Only