________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३
प्रद्युम्नः दुःखी त्वं दृश्यसे कथं ॥ ७६ ॥ अभीष्टे मिलिते मित्रे । सुखदुःखे वदेत्सुहृत् ॥ मिलितेऽपि वदे.
नो य-स्तन्मैत्री दंजतां भजेत ॥ 9 ॥ ततः स्वे सुखदुःखे त्वं । निःशंकं पुरतो मम ॥ कथ्य श्रीपतेऽजीट-सख्येन स्वीकृतो मया ॥ 9 ॥ नारदोक्तं समाकर्ण्य । वचनं पुरुषोत्तमः ।। दुःखो. द्भवखलीत-मानसः पर्यकल्पत ॥ ७ ॥ तस्याग्रे कथनीयं स्याद् । दुःखिना दुःखमात्मनः । यो दुःखं शमयेद्यहा । यस्य स्यात्तेन मुःखिता ॥ ७० ॥ स्तोऽस्मिन हे अपि सामर्थ्ये । दुःखितामुःखनाशने ॥ ततोऽहं कथयाम्यस्य । सुखं विरहसंचवं ॥ १ ॥ जनादनो विमृश्येति । नारदर्षेः पुरोऽब्रवीत् ॥ विजितातुलसंग्रामो-ऽप्यन्नवं विरहादमः ॥ ७२ ॥ मुनीश नीष्मपाल-पुत्री प्रा. सूत नंदनं ॥ केनापि सोऽरिणा जहे । देवेन दानवेन वा ॥ ३ ॥ ततो रितरं दुःखं । विद्यते मम मानसे ॥ क व्रजामि प्रकुर्वे किं । दिङ्मृढतां गतोऽस्म्यहं ॥ ४ ॥ त्वयि च मिलिते स्वामि -नेतावदपि जटिपतं ॥ प्रोक्तमेवान्यथा नास्ति । वचसा सह केनचित ॥ ५ ॥ धीरस्यापि मु. कुंदस्य । श्रुत्वा दुःखमयं वचः ॥ निःसंगोऽपि च नीरागो । दुःखी बनव नारदः ॥ ६ ॥ कथिते | दुःखिना दुःखे । श्रोता स्याद्यदि दुःखनाक् ॥ तदैव तन्मनोदुःखे । निवृत्तिनवति दणं ॥ ७ ॥
For Private and Personal Use Only