________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न तां भृशं ॥ ३७॥ वृंदारका व प्रोद्य-द्वेषनुषणषिताः ॥ नरास्तथा च कामिन्यो । देवांगना |
| वावतुः ।। ३७ ॥ एकतो मर्यवृंदं च । कामिनीवृंदमेकतः । गुरुं नंतुं ततो याति । प्रीतिपूरितचे
तसा ॥ ३५ ॥ लोकान् मनोझनेपथ्या-जरणै रितांस्ततः । बहिस्तौ गवतो वीदय । श्राई कं. २१५
चिदपृबतां ॥ ४० ॥ किमयेऽमहः किं वा ! तमागस्य महो महान ।। कौमुदीयो महः किं वा । वर्तते नगराबहिः ॥ ४१ ॥ यत एते जना यांति । वस्त्रावपणनषिताः ॥ ग्रामतो बहिरुद्याने । किमस्त्यत्र हि कारणं ॥ ४२ ॥ श्राछोऽवग्नो ब्रह्मपुत्रौ । गुरु नः समागतः ॥ उद्याने हि पुरोपां. ते । तस्य वंदनहेतवे ॥ ४३ ॥ पौराः सर्वेऽपि गति । मोदमेदुरमानसाः ॥ वर्यनेपथ्य नृपाट्याः । परिवारसमन्विताः ॥ ४४ ॥ युग्मं ॥ श्रुत्वेति चित्रितौ चित्ते-ऽवदतां ब्रह्मपुत्रको ।। भोः श्राफ को. स्ति ह्याचारो । गुरोर्जेनस्य तस्य च ॥ ४५ ॥ श्राछोऽवग्गुरखो जैनाः । प्रसिधा वृमिमंडले ॥ पं. चमहाव्रतोपेताः । सकलारंनवर्जिताः ॥ ४६॥ येषां पुत्रकलत्रादिः । स्यादरिंजपरिग्रहः ॥ गुरुंमत्यैश्च तैर्विश्वं । विश्वं खबु प्रतार्यते ॥ ६ ॥ निष्कलत्राश्च निष्पुत्रा । निरारंजपरिग्रहाः ॥ संमताः | साधवो लोके । धर्ममार्गोपदेशकाः ।। ६३ ।। बहिःदालनतो यर्हि । निर्मलाः स्युः शरीरिणः ॥ म
For Private and Personal Use Only