________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
प्रद्युम्न नेंद्रस्य । हादशस्य जिनेष्वपि ॥ ब्राजमानं तदा तीर्थ । सम नुत्पापनाशनं ॥ २६ ॥ ज्ञश्च महतचरित्रं ही स्तस्य । शालिग्रामस्य सन्निधौ ॥ श्रास्ते मनोरमोद्यानं । हृद्यानंदप्रदं नृणां ।। २७ ।। सुमना इति | नाम्नाद् । ददो रदोपकारकः ॥ तत्रैव समवासा --दाचार्यो नंदिवर्धनः ॥ ॥ याचित्वावग्रह योग्यं । वनपालस्य सन्निधौ ॥ विनेयैर्विनयान--स्तत्रोत्तीर्णो मुनीश्वरः॥ श्ए॥ निःशेषशिदि तांगानां । शिष्याणां सौख्यशालिनां ॥ अधीत्यध्यापने दृष्ट्वा । वनपालोऽप्यम्मुदत ॥ ३० ॥ मो. दमानेन नत्वा तं । श्रीगुरुं नक्तिपूर्वकं । तेन पौरमनुष्याणां । तदर्धापनिका ददे ॥ ३१ ॥ तदा. ननात्समाकर्ण्य । श्रीगुर्वागमनं वरं ।। सुमतं धर्मिलोकानां । श्राध्वर्गो मुदं दधौ ॥ ३५ ॥ प्रवृतं वनपालस्य । दऽव्यं पुरीजनाः ॥ जाग विवंदिषवोऽवन | भक्तिरामानुषंगतः ॥ ३३ ॥ पाक र्णित यतो येन । ततः सोऽपि समुत्थितः ।। निवासे स्वे समागत्य । प्रचक्रे विधिनार्चनं ।। ३४ ।। गजारूढा नराः केचित् । केचिद्दाजिनमाश्रिताः ॥ रथारूढास्तथा केचित् । केचित्पादविहारिणः ॥ ३५ ॥ धर्मेण वंदितुं केचित् । केचित्कुलकमेण च ॥ प्रमदाप्रेरिताः केचित् । केचित्सौहार्दयो. | गतः ॥ ३६ ॥ वंदनौत्सुक्यतो लोकाः । पथि संघट्टनीभृतः ॥ नगोयानकृतेऽवांउन् । स्वविद्याधर
For Private and Personal Use Only