________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न स्यादीनां तदा ज्ञेय-मशवं न कदाचन ॥ ६ ॥ विशुधा ब्रह्मचर्येण । य एव निर्मला हि ते ।। नही कथमुच्येत मालिन्य-साधनाजीलशालिता ॥ ६१ ॥ ये लाघवसमन्वीता-स्त एव तारका नृणां
॥ साधवो वहनप्राया । घोरसंसारवारिधौ ॥६६॥ वेदवाह्यास्त एव स्यु-र्ये यझहिंसनोद्यताः ।। म. तिकल्पनया ये च । सम्यगर्थ विदंति न ॥ ६७ ॥ दयादमयुता जैनाः । संयमांचितचेतसः ।। कथं | जीवदयाधर्म । बुवाणा वेदतो बहिः ॥ ६० ॥ मिथोऽभवत्कियद्देला । विवादं कुर्वतोस्तयोः ॥ मू. खैण तेन किं वा वो । विप्राभ्यामिति चिंतितं ।। ६५ ॥ एतेन माननीयेना-चार्येण गुरुणा समं ॥ जयावो यदि वादेन । तदावयोर्यशो महत् ।। ७०॥ हृदये चिंतयित्वेति । सोमदेवदिजांगजौ ।। जिनधर्मानुरक्तं तं । सुश्राई श्राध्मृचतुः ॥ ११ ॥ कदाग्रहेण चेत्ताव-कीना मतिर्दिजेषु न ॥ त. दा याहि त्वया सार्धे । मुधा प्रलपनेन किं ।।७२॥ गदित्वेत्यनिमानेन । विसृज्य श्रावकं च तं ।। अमिऋतिवायुनृती । जग्मतुः स्वनिकेतने ॥ १३ ॥ अथैतौ स्वगृहं गत्वा । नत्वा च पितरौ मुदा ॥ विनयेन विनयोपेतौ । कथयामासतुः स्मयात् ।। १४ । नद्यन्मनोरमोद्याने । दंनेन यतिवेषवान् । श्राचार्यो नाममात्रेणा--गतोऽस्ति नंदिवर्धनः ॥ ११ ॥ धवलांवरचारित्वा--ौनमतप्ररूपिणा ॥ स
For Private and Personal Use Only