________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | र्वोऽपि नागरो लोक — स्तेनास्ति विप्रतारितः ॥ ७६ ॥ क्षमावहे तमावां न । व्रजावो युष्मदाया ॥ वादं विधाय जेष्यावो । तं मायाविसितांबरं ॥ 99 ॥ पयं संस्थास्यति हित्रा - एयदान्यत्र पुरे चरित्रं यदि । तदानेन जनः सर्वो। विभ्रमे पातयिष्यते || १८ || घ्यावां ततो वने गत्वा । वादेन सर्व२१ साक्षिकं ॥ तथा निर्जर्त्सयावस्तं । पाखंमिनमखंमितं ॥ १९ ॥ यथापमानतो ग्रामादस्मात्प्रयाति सत्वरं || स्याद्वादवादिनो जैना । अपि म्लानानना यथा ॥ ८० ॥ पितरावूचतुः पुत्रौ । युवां कलायुतावपि ॥ वादं श्वेतांवरैः सार्धं । मा कार्ष्ट हि कदाचन ॥ ८१ ॥ विद्यते मंत्रतंत्रादि-विद्यास्तेषां किलातां ॥ कौटिल्यमन्यदप्येषां । जीवितव्यविनाशनं ॥ ८२ ॥ वेदशास्त्रपरिभ्रष्टाः । सिछांताध्यायिनोऽनिशं ॥ निपुणाः परदेशेषु । परिभ्रमणनिर्मिती || ८३ || तावूचतुरहंकारात । किं rai पितरी मुधा || विजय मलिनांगेन्यो । धूर्तेन्यस्तेभ्य उच्चकैः ॥ ८४ ॥ युष्माकं च प्रसादे - न । कोऽपि सुतो व्रजेत् ॥ ततो विवादिनो यांति । सिंहादिव मतंगजाः ॥ ८५ ॥ यत्रतो किं पुनर्दौ । सुतौ दावपि गतः ॥ श्वेतांबरोऽथवा तत्र । दिगंबरोऽस्तु दंनाक || ६ || यस्मद कियन्मात्री । वराको नंदिवर्धनः || हप्तौ ताविति जल्पित्वा । निर्गतौ वारितावपि ॥ ८१ ॥ युग्मं.
For Private and Personal Use Only