________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
W
चरित्रं
२१
प्रद्युम्न - निर्गतोस्तयोः सार्थे | बदवाद्या मिलिता जनाः ॥ निर्गतौ तौ निजोत्कर्षा - दार्तयंतौ च गतः || || कश्चिदति दधः । प्राम्यहं षमंगिकां ॥ कश्चिच्च चतुरो वेदान् । मीमांसामपि कश्च - न ॥ ८ ॥ यान्वीक्षिकीं पुनः कश्चि - धर्मशास्त्रं च कश्चन ॥ कश्चित्पुराणमित्याद्या । हृद्या वि॥ ० ॥ युग्मं || विद्याविनोदवार्ताश्च । प्रकुर्वतां परस्परं । व्यध्वन्यागतां तेषां । न्यग्रोध एक व्यागतः || ९१ ॥ तत्र मनोरमोद्यान - पार्श्ववर्तिवटडुमे ॥ श्रीनंदिवर्धनाचार्य - शि. यः स्थितोऽस्ति सत्यकिः || २ || श्रुतकेवलिवद् ज्ञानी । ध्यानी मौनी क्रियापरः ॥ दृष्टोऽयं प्र· थमं मुंम—स्तं दृष्ट्वेत्युचतुश्च तैौ ॥ ९३ ॥ साधुस्तदाह के यूयं । युष्माभिः कुत्र गम्यते ॥ तावादतुर्द्विजावावां । यावोऽनूचानसन्निधौ ॥ ९४ ॥ सत्यकिः सत्यकीतिश्च । सत्यवाचा विचार्यवक् ॥ यदि त्रयीमुख तर्हि । किंचित् स्थः पठितौ युवां || ६ || तावूचतुर्विशेषेण । वेदाभ्यासविधायि नौ || अपराण्यपि शास्त्राणि । विजानीवस्तपोधन || १ || मुनिः पुनरपि प्रोचे । धनयौवनगर्वि तैः ॥ श्रीयाचार्यसमीपे च । भवद्भिर्गम्यते कथं ॥ ५८ ॥ तावाख्याताममर्षेण । सार्धं त्वनंदिवर्ध नैः ॥ विद्यायाः कौशलं दृष्टुं । यावो वादचिकीर्षया ॥ ९९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only