________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
१०
नवाच सत्यकिर्दूरे । यदर्थ गम्यते जनैः ॥ यद्यर्वागेव तसिधि-दूरे तद्गमनेन किं ॥१०॥ सद्यो चविष्यती हैव । युष्मत्प्रत्युत्तरं यदि ॥ तदानूचानपादांते । यानेन किं प्रयोजनं ॥ १ ॥ ततो ममैव युष्माभिः । पृच्व्येतां प्रश्नसंशयौ । गुरौ सति वदेलिष्य-श्वेत्तत्प्रश्नोत्तरं वरं ॥ २॥ जनके सति चेत्पुत्रो । नृपाले सति वा बलं ॥ श्वश्वां सत्यां स्नुषा यहा । कृत्यं करोति तद्दरं ॥३॥ युग्मं ।। इति श्रुत्वा हसित्वा तौ । व्याचदातां मदोछतौ ॥ वर्तसे त्वं कियन्मात्रो । ददयोरावयोः पुरः ॥ ४ ॥ त्वद्गुरूणां गुरुर्यः स्या-त्तेनापि प्राज्यबुधिना।। अस्मत्प्रश्नोत्तरं दातुं । न शक्यते म. नागपि ॥ ५ ॥ ततस्तवैव संदेहो । यः कश्चित्स्याचिरंतनः ॥ विर्तमावादमुनित्वा-स्माकं त्वं पृच तं शठ ॥ ६ ॥ मुनिरूचे विजातीयौ । माकाष्टमतिमानितां ।। मदीयप्रश्ननिर्वाहो । युवान्यां न ज. विष्यति ।। ७ ।। कोपाटोपेन तौ विषा-वृचतुर्यतिवेषभृत ।। न भवेत्प्रश्ननिर्वाहो । भवेद्दा विदि. तं कथं ॥ ७॥ चित्ते स्यात्तव संदेहः । प्रश्नोत्तरविनिर्मितौ ।। कश्चिविधीयतां तर्हि । पणः समस्त मादिकं ।। ए ॥ वाचंयमस्तदाचख्यौ । ये नवंति मुमुदवः ॥ समस्ति सर्वथा नैव । तेषां पणप्र. योजनं ॥ १० ॥ यदा कदाग्रहग्रस्ती । हठात्कथयथो युवां । एवमेवास्तु तदिौ । युवान्यामेव क.
For Private and Personal Use Only