________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न थ्यतां ॥ ११ ॥ ज्ञः श्वेतांबरो याति । यथायं विप्रतारकः ॥ समदं सर्वलोकानां । पणस्तथा विधी. जो यते ॥ १५ ॥ विमृश्येत्यूचतुर्विप्रो । त्वं हास्यसि चेन्मुने ॥ तदा निय॑मानोऽसि । निष्कास्यो
गुरुणा सह ।। १३ ॥ दारयावो यदावां वा । जैनस्य पुरतस्तव ।। नवावो जवतो नूनं । शिष्यौ बा. ह्मणजावपि ॥ १४ ॥ साधुः सागरखबश्व-गभीरो मतिवारिधिः ॥ ऊरीचक्रे तयोर्वाक्यं । खं झा. नमप्रकाशयन् ॥ १५ ॥ नजान्यामपि कृत्वेति । पर्ण तावाहतुर्दिजौ ॥ अथ त्वं पृढ भो साधो । त्वदिष्टं प्रश्नमावयोः ॥ १६ ॥ साधुना भाषितं पूर्व । प्रश्नं पृछामि जो हिजो ॥ नमित्यनिहितं ता. भ्यां । स्वोत्कर्षा चित्तकल्पितात ॥ १७ ॥ ततो वाचंयमोऽप्यूचे । निश्चेतुं पुरतो नृणां ॥ वयोर्हि विवादेऽत्र । जवंत एव साक्षिणः ॥ १७ ॥ पुरैव पण एतान्यां । कृतोऽस्ति गवतां पुरः ॥ तस्य निमित्यनिर्मित्यो-य॒यमेव सगासदः ॥ १७ ॥ ___कथयित्वेति निश्चित्य । पौराणां पुरतो भृशं ॥ साधुस्कालिकझान-विचदाणोऽभ्यधत्तमां॥ ॥ २० ॥ यदि युवां हिजो हंत । लोके पंडितमानिनौ ॥ युवां कुतः समायातौ । पृवामि युवयोः पुरः ।। ११ ।। तदोक्तं किमिदं पृष्टं । ज्ञातं वरं समेष्वपि ॥ शालिग्रामात्समायातौ । नैतावदपि वो.
For Private and Personal Use Only