________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न | यते ॥ २२ ॥ ताभ्यामित्युदिते साधु - वदन्मृष्टभाषया ।। निवेदितं युवान्यां यत । तत्तु सत्यं द्विजोत्तमौ || २३ || परं मम मनःप्रश्न - जावो गूढप्रजावकः || युवान्यामपि दशान्यां । सर्वथा नावसीयते || १४ || लोकरूटिवददमपि । जानाम्यकथितामपि || मिलाकु दिसंनृतौ । सोमदेव - २२१ | जन्मज || २ || मितिवायुती । नाम्ना दावपि बांधव । वर्तेथे हृद्यविद्याढ्यौ । शालिग्रामनिवासिनौ || १६ || मया पृष्टं परं तत्वज्ञानं हि युवयोः पुरः ॥ तत्वज्ञाता जनो खोके । प्रोच्यते विदुषां वरः || 29 || तत्वज्ञानेन मोदः स्या- - तत्वज्ञानान्महोदयः ॥ तत्वज्ञानार्जने तस्मा - त्कर्तव्यो द्यमो जनैः || २ || अध्येतृभ्यामपि चतु - वैदान शास्त्राणि भूरिशः ॥ तत्वज्ञानस्लेशोऽपि युवान्यां नावगम्यते ॥ शु || यदैकशो मया पृष्टं । गदितुं तन्न शक्यते ॥ प्रश्नस्यान्यस्य निर्वाहः । किं नवद्द्भ्यां जविष्यति ॥ ३० ॥ इत्युक्ते मुनिना तेना- जल्पतां तौ रुषारुणौ ।। रे मूर्ख यत्त्वया पृष्ट– मावान्यामुक्तमेव तत् ॥ ३१ ॥ वेदान्यशास्त्रपवने । वर्तमानः सुधी`खि ॥ ज्ञापयितुं स्वपांमित्यं । लोकेषु किं प्रजल्पसि ॥ ३२ ॥ मुनिः प्रोचे कुधीध्मातौ । मातं वेदवेदिनी ॥ पृष्टं मया समायातौ । युवां कुतो जवादि ॥ ३३ ॥
For Private and Personal Use Only