________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न! बलीयान समददयं ॥ तमेवादित एवासौ । बगंज सर्वतो बली ॥ ९ ॥ केवलं पटहस्यैव । वाद।
कोऽयं न सर्वथा ॥ अतिशायी परं कोऽपि । पुमानेष प्रवर्तते ।। ५३॥ शंकितात्मा जरासंधः । समुद्रविजयं जगौ ॥ योग्यस्त्वमेव युध्यस्व । सहानेनानिमानिना ॥ ए ॥ वामनं वामनीकृत्य । गृ. हीत्वा तत्करात्स्त्रियं ॥ जितकासी त्वमेवात्र । सर्वस्मिन् कटके नव ॥ ५॥ समुद्रविजयेशोऽपि । जरासंधमवीनणत् ॥ परस्त्रिया न मे कृत्यं । करिष्ये त्वद्गिरा रणं ॥ ६ ॥ ततः स कटकं सजीकृत्य संग्रामसाधकः ॥ बनव चरिकोदंग-प्रचंडाखममार्गणः ॥ ॥ पातालमधिगत-श्वेटकाः पाणिपादयोः ॥ ऊर्ध्व च मस्तकादीनां । मानुवन्मार्गणा रणे । ए ॥ पश्यंति निर्जरा यत्रांतराल व संस्थिताः ॥ तदेदृशं महाघोरं । रणं जात्रोरजायत ॥ एए॥ यस्य पुण्यवलं प्राज्यं । तस्यान्यस्य बलेन किं ॥ इति न दोभणं पाप-दामनोऽप्यधिको गुरोः॥ २०० ॥ यदि नायं म. या सत्रा-पसरत्याहवादहो ॥ तदायं ज्ञायते कोऽपि । शक्तिमानन्यवेषभृत् ॥ १ ॥ निजं महत्त्व. मेतस्मा-विष्यते मया कथं ॥ समुऽविजयो याव-द्दध्यौ दृष्ट्वा चलद्रलं ॥२॥ प्रदर्श्यते च. | मत्कारो । बांधवस्य निजस्य वै ॥ विषेव तेन सार्ध न । युध्यते बंधुना रणे ॥ ३ ॥ निषेधुं वि. |
For Private and Personal Use Only