________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरित्रं
प्रद्युम्न | ग्रहं युद्धे | मार्गणः प्रेष्यते नृपैः ॥ तत्पुरः प्रेषितस्तेन । स्वनामांकित मार्गणः ॥ ४ ॥ तं लावा वाच पित्वेषु - वर्णाश्च ज्येष्टबांधवः ॥ न मे बंधुंविना कोऽपी-दृशः स्यादित्यमुमुदत ॥ ९ ॥ निर्गतः कपटेनैव । निजभाग्यं परीक्षितुं ॥ वसुदेवो नमत्येष | तुन्यं प्राम्यन्निदागतः || ६ || लघुर२६ प्येष वा वृद्धः । पूर्णशक्तिधृतेरिति ॥ समुद्रविजयो मत्वा । मिलितुं बंधुमागमत् ॥ ७ ॥ विमुच्य
1
--
Acharya Shri Kailassagarsuri Gyanmandir
गुरुवन्मान मागतं निरीक्ष्य तं ॥ सोऽपि सन्मुखमागत्य । प्राणमत्तं तु शिष्यवत् ॥ ८ ॥ वत्स वर्षशते नैव । मिलितस्त्वं ममाधुना ॥ समुद्रविजयश्चेति । गदित्वालिंगयच्च तं ॥ ७ ॥ प्रतिष्टोऽव्दशतं बंधो । क्वेति पृष्टो नृपेण सः ॥ यथाजातं स्ववृत्तांतं । स्वयमेवोदितोऽवदत् ॥ १० ॥ तस्य स्वरूपमाकर्ण्य । प्रत्यक्षेण निरीक्ष्य च ॥ समुद्रविजयोऽतुष्य - द्विशेषाडुधिराधिपः ॥ ११ ॥ जरा
1
धोऽपि विज्ञाय । स्वसामंतसहोदरं । चित्तात्पाणविकत्रांतिं । शयामास सर्वथा ॥ १२ ॥ संतुष्टेषु समस्तेषु । हृष्टोऽथ रुधिरोऽपि च ॥ यकारयत्तयोः पाणि- ग्रहणं प्रवने दो || १३ || पूर्णेषुद्वादकृत्येषु । जरासंधादिकाधिपाः । पूजिता रुधिरेशेन । जग्मिवांसुः स्वमास्पदं ॥ १४ ॥ खगृह्य रक्षिताः संतो । यादवाः साधुवादिनः ॥ तत्रैव दायनं यावत । कंसेन सहिताः स्थिताः ॥ १५ ॥
For Private and Personal Use Only