________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्त्रिं
प्रद्युम्न विविक्ते वसुदेवाख्यो । रोहिणीमन्यदा जगौ ॥ पाणविकोऽप्यहं पां-स्त्यत्वा वृत्तः कथं प्रिये ॥
। ॥ १६ ॥ सोचे प्राप्तिविद्यायाः। पूजां करोम्यहं सदा ॥ सोवाच दशमो भावी । दशा) रमण| स्तव ॥ १७ ॥ कथं स झायते पृष्टा । सावपटहवादनात् ॥ सर्वान् नृपांस्ततो मुक्त्वा । त्वमेवेश वृ.
तो मया ॥ १७ ॥ समुऽविजयाधीशे-वासीनेष्वेकदा सन्नां ॥ याशिषं वसुदेवस्य । काप्यर्धजरती ददौ ॥ १७ ॥ सवित्री बालचंडाया । वर्तेऽहं वसुदेव सा ।। त्वदियोगामिसंतप्त-देहा स्नेहाकुला त्वयि ॥ २० ॥ वरं त्वदागमात्रेण । स्नेहिवदर्शनोदकं । वर्षय त्वत्प्रसंगाब्दं । वायुनेव मये स्तिः ॥ २१ ॥ श्रागृहीते तयेत्युच्चैः । समुविजयाननं ।। ददर्श वसुदेवोऽपि । यथाकथनकारकः ॥॥ समुऽविजयोऽवादी-जातज परं त्वया ॥ सर्वेषां वल्लनत्वेन । स्थेयं न पूर्ववरहु ॥२३॥ समुद्रविजयादीशा-नथानुशाप्य बांधवान ॥ प्रचचाल तया साक-मातंकपरिवर्जितः ॥ २४ ॥ तया कृप्तविमाने स । संस्थितो व्योमवर्त्मना ॥ प्रचलन प्राप्तवान उंगं । नाम्ना गगनवचनं ॥ २५ ॥ समुद्रविजयोऽपीश-मुक्त्वा कंससमन्वितः ॥ वसुदेवागमोत्तां । धरन् शौर्यपुरं ययौ ॥ २६ ॥ | वत्रा कांचनदंष्ट्रेण । विद्याभूद्दिनुनार्पितां ॥ बालचंद्रामुपायंस्त । वसुदेवो महोत्सवैः ॥ १७॥ यः |
For Private and Personal Use Only