________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न स्मिन् यस्मिन् स्थानके पूर्वमूढा-स्तस्मात्तस्मात्स्वाः समादाय कांताः ॥ विद्याभृद्धिः सेव्यमानो ग | बस रिष्टः । शौरिः शौर्य पत्तनं चाससाद ॥ २ ॥ रोहिण्यां वै चारुपंचेंड्रियाणां । नोगान भुंजानस्य
| शौर्खन्व ।। रामः पुत्रो निर्मितो वै विधात्रा । यो निःशेषाणां समादाय रूपं ॥ २५ ॥ इति पंडितचक्रचक्रवर्तिश्रीराजसागरगणिशिष्यपंडितरविसागरगणिविरचिते श्रीप्रद्युम्नचरित्रे प्रद्युम्नकुमारपितामहवसुदेवपाणिग्रहणशौर्यपुरागमननिरूपको द्वितीयः सर्गः समाप्तः ॥ श्रीरस्तु ।
॥ अथ तृतीयः सर्गः प्रारभ्यते ॥ ___ एकदा वसुदेवोऽथ । मैत्री झापयितुं दृढां ॥ कंसेनाकारितः प्रीत्या । मथुरापुरमागमत ॥१॥ द्वयोर्मिलितयोस्तत्र । जीवयशःसमन्वितः ॥ शौरि प्रोचेऽन्यदा कंसः । पुर्यस्ति मृत्तिकावती ॥२॥ पितृव्यो देवकस्तत्र । राज्यं पालयति प्रियं ।। तस्यास्ति देवकी पुत्री । पुत्रीव सरितां विभोः ॥३॥ तस्याः सौनाग्यशस्यायाः। कुरु त्वं पाणिपीमनं ॥ यद्यहं त्वदनीष्टस्त-न्मा कृथाः प्रार्थनां वृया ॥ |॥ ४ ॥ नमित्युक्त्वास्य दादिण्या-त्सकंसो वृष्णिनंदनः ॥ प्रचचाल वरीतुं तां । स्त्रियै यत्स्पृहते |
For Private and Personal Use Only