________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रद्युम्न न कः॥ ५॥ दाभ्यामप्यथ गबद्न्यां । दृष्टो वर्मनि नारदः ॥ तथा सैषोर्चितस्तान्यां । यथा स |
प्रीतिमाननुत् ॥ ६॥ अर्चा हि प्रीतिक: स्या-दतः प्रीतः स नारदः ॥ तावब्रवीवां कुत्र । च. लिता केन हेतुना ॥ ७ ॥ शौरिणाचाणि मां लात्वा । कंसो यात्येष सौहदात् ॥ देवकी देवकेशस्यो–हादयितुं कुमारिकां ॥ ७ ॥ श्रुत्वेति नारदोऽवादी-कंसेनाकारि सुंदरं । वसुदेवदेवक्यो -योग्या योगविनिर्मितिः ॥ ५ ॥ नरेषु वसुदेवस्य । रूपमेकं विनिर्मितं । तथैव पुद्गलः सारैदेवक्याः कामिनीषु च ॥ १० ॥ माहिसदृशो योग । एतयोरिति वेधसा ॥ चिंत्यमानेन विहितं । शर्करादुग्धयोगवत् ॥ ११ ॥ युवयोरुभयोर्योगे । धातापि झास्यति ध्रुवं ॥ स्वकीयोद्यमसाफव्यं । वैफल्यमन्यजंतुषु ॥ १२॥ विद्याधर्यस्त्वयाप्यूढा । विद्यते बहवः पराः ॥ देवक्यंगुष्टमात्रेण । ता ना. ईति कलामपि ॥ १३ ॥ वरे सप्तगुणोपेते । देवक्या मिलिते सति ॥ प्रत्यूहव्यूहसंपादी । मात कोऽपि विभेदकृत् ॥ १४ ॥ वसुदेवगुणान् गत्वा । देवक्यै कथयामि तत् ॥ मुनिः स इति संचिं. | त्यो–त्पत्यागाद्देवकीगृहं ॥ १५ ॥ बन्युबानादिमिर्गेहा-गतोऽसौ पूजितस्तया ॥ विनयं नोत्तमे मुंचे-विशेषाद्गृहमागते ॥ १६ ॥ तस्या थाशीवचोदाना-वसरे नारदेन तु ।। विवोढा वसुदे.
For Private and Personal Use Only