________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान वस्ते । न्यादित्यन्यधीयत ॥ १७ ॥ याकण्यति तया पृष्टं । वसुदेवोऽस्ति को सुवि ॥ सोऽवोचत्स न दशार्दोऽस्ति । दशमो खेचरीहितः ॥ १७ ॥ वर्यते बहुधा किं य-पापमानिताः सुराः ।। जा.
नाना म्लानितामात्म-न्यदृश्यत्वमिवागमन् ॥ १५ ॥ नारदो वर्णयित्वेत्यु-नयोहितविचिंतकः ।। तिरोदधे स्वविद्यानि-देवतेव दाणादपि ॥ २० ॥
क्रमेणाथ चलंतौ तौ । नगरी मृत्तिकावती ॥ शौरिकंसौ समायातौ । न केनापि पराजितौ ॥ ॥ २१ ॥ समाकर्ण्य समेतौ तौ । देवको वसुधाधिपः ॥ संमदात्संमुखं गत्वा । प्रावेशयदिमौ पुरि। ॥२॥ गृहमानीय तैलांबु-स्वापितौ नोजितौ पुनः ॥ समेतौ हेतुना केन । तौ नृपेनेत्यपृच्छ्यतां ॥ २३ ॥ कंसोऽवग्वसुदेवस्य । विवोढगुणशालिनः ॥ नचितां देवकी कन्यां । प्रदापयितुमागतः ॥ २४ ॥ श्रुत्वेति देवकोऽवादी-नायं धर्मः सुनस्पृशः ॥ आकारणंविना कन्या-विवाहाय य. दागमः ।। २५ ॥ अहं स्वयंवरे कन्यां । प्रदास्ये देवकीमिमां ॥ नापरस्मै मनुष्याय । सद्गुणभ्राजिनेऽपि च ॥ २६ ॥ तौ दावपि विलदास्यौ । खं बलं प्रविवेशतुः । महतां माननंगे हि । महद दुःखं प्रजायते ॥ २७ ॥ शुघांतःस्वकशुधांत-माविवेश ततो नृपः ।। विनयात्सहसा राइया । स.
For Private and Personal Use Only