________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मुबाय च सत्कृतः ॥ २७ ॥ देवक्या निजतातत्वात् । प्रणतोऽसौ विशेषतः ॥ पुत्र्यनीष्टो वरस्तेऽस्तु ।
। ददावित्याशिषं तदा ॥ २७ ॥ देव्यै देव श्वावोच-द्देवको देवकीपिता ॥ प्रियेऽयाचत कंसोऽद्य || वसुदेवाय देवकीं ॥ ३० ॥ मया तस्य न दत्ता त-दिप्रयोगात्सहिष्णुना ॥ श्राकार्येति विषा३१ | देन । संपूर्णा देव्यजायत ॥ ३१ ॥ नारदोक्तगुणैश्चित्ते । प्रविष्टं तं पतिविना ।। मादन्यो वरः
कोऽपी-त्यरोदी देवकी भृशं ॥ ३५ ॥ शौरावेव तयोश्चित्तं । विज्ञाय देवकोऽन्यधात् ।। पृष्टमत्र स. मेतोऽस्मि । मा खेदं कुरुतं युवां ॥ ३३ ॥ देवी प्रोवाच यद्येवं । तदेषा भाग्ययोगतः ॥ स्वयमेव समेतस्य । शोरेरेव प्रदीयतां ॥ ३४ ॥ राज्ञेत्युक्ते नृपः प्रोचे । मंत्रिन्नानीय ताविह ॥ सत्कारयौकसो दानात् । प्रायः स्त्र्यनुचरो जनः ॥ ३५ ॥ स्वसुतादित्सया शौरे । राझापि स्वार्थसाधिना ॥ तयोः सत्यापनारेने । स्वार्थे ह्यादरकृज्जनः ॥ ३६ ।। नैमित्तिकानथाकार्य । मुहूर्ते स्वामिनेदिते ॥ देवक्या वसुदेवस्य । विवाहोऽन्महोत्सवैः ॥ ३० ॥ एकेन गोकुलेन स्या-द्रवां दशसहस्रकं ॥ सौरभेयीकुलान्येवं-विधानि दश यानि तु ॥ ३५ ॥ गोकुलानां पतिं तेषां । नंदं यशोदया युतं I॥ कोटिरत्नसुवर्णादि । देवकः शौरये ददौ ॥ ४० ॥ युग्मं ॥ यत्र मे तिष्टतो मान-दिगानं श्व
For Private and Personal Use Only