________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | शुगेकसि ॥ श्रासीङिगमिषुः शौरि-रादाय देवकी ततः॥४१॥ भागातां मथुरां शौरि-कं |
सौ नंदसमन्वितौ ॥ मित्रपाणिग्रहाधर्ष । कंसश्चक्रे निजे गृहे ॥ ४२ ॥ पूर्व जनकदुःखेन । समा दत्तव्रतो मुनिः ॥ कंसानुजोऽतिमुक्तोऽगा-स्पारणे कंससद्मनि ॥ ४३ ॥ वर्षाकाले यथा नद्यो । मदकाले मतंगजाः ॥ यवना मद्यपानेषु । विवाहे च यथांगनाः ॥ ४ ॥ तथा द्वेधापि सौवस्य । नर्तुर्मानेन मानिनी ॥ कंससीमंतिनी जीव-यशा अस्ति मदोता ॥ ४५ ॥ तदा कंसनिशाते स्व-पारणायागतस्य तु ॥ सा तपःकृशदेहस्या-तिमुक्तस्य गलेऽलगत् ॥ ४६॥ रे किं देवर संसार-सुखेबा ते न यौवने ॥ अथवा किं त्वया त्यक्तं । स्वकीयमौढ्ययोगतः ॥ ४ ॥ अथापि म. यका साकं । त्वं रमन्व ययासुखं ।। गीतगानैः फलादान–विनोदैवरनत नैः ॥ ४० ॥ गले जीवयशास्तस्य । लगित्वेति जगौ मुनेः ।। गृहस्थस्येव बहुला । तया कृता कदर्थना ॥ ४ए || शीतं यद्यपि पानीय–मुष्णं स्यादमियोगतः ॥ शांतस्यापि तथा साधोः । क्रोधस्तस्यानवत्तदा ॥ १० ॥
झानी मुनी रुषाबत । रे किं वदसि उर्मते ॥ नबृंखला मदोन्मत्ता । विह्वला पतिगर्विणी ॥५१|| | यदर्थ क्रियते गीत-गानादिरुत्सवस्त्वया ॥ तदीयः सप्तमो गर्नो । हंता ते पतितातयोः ॥ ५ ॥
For Private and Personal Use Only